SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ___ सटीके निघण्टुशेषे [श्लो० १५६कतके छेदनीयोऽम्बुप्रसादनफलः कतः // 156 / / "कित निवासे' केतति शैतल्यमत्र कतकः, णके पृषोदरादित्वात् साधुः, तत्र / छेद्यते मलमनेन छेदनीयः, करणेऽप्यनीयः / अम्बुनः प्रसादनं फलमस्य अम्बुप्रसादनफलः / केतत्यत्र कतः, पृषोदरादित्वात् साधुः / आह च कतकश्छेदनीयश्च कतः कृ(क)तफलं मतम् / अम्बुप्रसादनफलं लक्ष्णं नेत्रविकारहृत् // ] इति / एतस्य लोके 'कतकफल' इति प्रसिद्धिः // 156 // कास्यां तु समुद्रान्ता बदरी तुण्डिकेर्यपि / 10 "डुइंग् करणे" करोति कर्पासी, "कृ-कुरिभ्यां पासः" [हैमोणादिसू० 583 ] इति पासः; "कल्यते कर्पासी" इति क्षीरस्वामी, तस्याम् / समुद्रे अन्तो यस्याः सा समुद्रान्ता / “समुद्रः-कण्टकैः कृतरक्षोऽन्तोऽस्याः समुद्रान्ता; दूप्रसराद् वा” इति क्षीरस्वामी / “बद स्थैर्ये' बदति बदरी, “ऋच्छि-चटि-" [हैमोणादिसू० 397 ] इत्यरः, गौरादित्वाद् ङीः। यद् महेश्वरः बदरी कोलि-कर्पास्योः फले स्याद् बदरं तयोः / एलापण्यां तु बदरा विष्णुकान्तौषधावपि // ] इति / "बदराणीव फलानि सन्त्यस्याः बदरी" इत्यमरटीका / यन्मालाकर्पासो बदरः प्रोक्तो बारदरः पिचुश्चहा / ] इति / "तुण्डिकान-नालादीन् ईरयति कण्टकैर्वा तुण्डिकेरी" इति क्षीरस्वामी / "तुडुङ तोडने" तुण्ड्यते वा तुण्डिकेरी, “शतेरादयः” [ हैमोणादिसू० 432 ] इति केरे प्रत्यये निपात्यते / एतस्या लोके 'वमनी' इति प्रसिद्धिः / सा तु वन्या भारद्वाजी भद्रा चन्दनबीजिका // 157 // 25 'तुः' पुनरर्थे / 'सा' कर्पासी वने भवा वन्या, “भवे" [ सिद्ध० 6. 3. 123] इति यः / भारद्वाजस्येयं भारद्वाजी, "तस्येदम्" [सिद्ध 0 6. 3. 160 ] इत्यण् , "अणजेये-'' [सिद्ध 0 2. 4. 20 ] इति ङीः / “भारद्वाजसृष्टा" इत्यागमः / भन्दते 1 कार्पास्यां नि० // 2 °न् नावादीन् पु 1 / °न् तालावादीन् पु 2 / मूलगतस्तु पाठः पु 1 प्रतौ टिप्पितः पाठः // 15
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy