SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 82 सटीक निघण्टुशेषे [ग्लो० १४९मस्यास्ति भद्रा, अभ्रादित्वादः / श्रीयुक्तानि पर्णान्यस्याः श्रीपर्णी, सुपर्णत्वात्, “पाककर्ण-पर्ण-" [ सिद्ध० 2.4.55 ] इति ङीः / भद्रमस्त्यस्या भद्रवती, "तदस्यास्त्यस्मिन्निति मतुः" [ सिद्ध० 7.2.1] इति मतुः / आह च कट्फलः सोमवल्कश्च श्रीपर्णी कुमुदा तथा / महाकषायोग्रगन्धिः क्षिप्रगर्भः प्रचेतनः // महाकुम्भी च कुम्भीका भद्रा भद्रवतीति च / ] इति / एतस्य लोके 'कायफल' इति प्रसिद्धिः // 148 // दाडिमे कुटिमः कीरवल्लभः फलषाण्डवः / करको रक्तबीजश्च दाल्यते-भेद्यते दाडिमः, " वयिम-खचिमादयः" [ हैमोणादिसू० 350 ] इतीमे निपात्यते, तत्र / " कुट्टण् कुत्सने च” चकारात् छेदने, कुट्ट्यते कुट्टिमः, "कुट्टि-वेष्टि-" [ हैमोणादिसू० 349 ] इति इमः प्रत्ययः / कीराणां-शुकानां वल्लभः कीरवल्लभः / फलं पाण्डव इवास्य फलपाण्डवः / किरति कणान् करकः, 15 " दृ-कृ-न-सृ-" [ हैमोणादिसू० 27 ] इत्यादिना अकः, पुंल्लिङ्गः / रक्तानि बीजानि अस्य रक्तबीजः / आह च दाडिमो दालिमः सारः कुट्टिमः फलषाण्डवः / स्वाद्वम्लो रक्तबीजश्च करकः शुकवल्लभः / ] इति / 20 एतस्य लोके 'दाडिमसार' इति प्रसिद्धिः / अथौड्पुष्पे जपा जवा // 149 // ओड्रदेशे भवम् औड्रम् , “भवे" [ सिद्ध० 6. 3. 123 ] इत्यण, तच्च तत् पुष्पं च औड्रपुष्पम्, तत्र / जपतीव जपा, अच् / जपादित्वाद् वत्वे जवा // 149 // धातक्यां स्याद धातुपुष्पी बर्हिपुष्प्यग्निपुष्पिका। ताम्रपुष्पी सुभिक्षा च कुञ्जरा मद्यपाचनी // 150 // 1. दन्तबीजश्च नि० // 2. धातक्यां तु धातुपुष्पी बहुपुष्प्यग्निपुष्पिका / ताम्रपर्णी सुभिक्षा नि० // 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy