________________ न्यायकुसुमाञ्जलितः 79 न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति / तदा हि स्यादेव न स्यादेव वा, न तु कदाचित् स्यात् / अकस्मादेव भवतीति चेन्न / हेतुभूतिनिषेधो न स्वानुपाख्यविधिन च / स्वभाववर्णना नैवमवधेर्नियतत्वतः // 5 // हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् / भवनप्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात् / उत्पत्तेः, पूर्वं स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः / पौर्वापर्य्यनियमश्च कार्यकारणभावः / न चैकं पूर्वमपरञ्च / तत्त्वस्य भेदाऽधिष्ठानत्वात् / अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तेः। विश्वं न दृष्टहेतुमात्रमूलकं तज्जन्मन्यदृष्टमावश्यमकम् अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेतिचेन / विफला विश्ववृत्तिों न दुःखैकफलाऽपि वा। दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः // 8 // यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनं, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत / न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् / लाभपूजाख्यात्यर्थमिति चेद्, लाभादय एव किन्निबन्धनाः? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः / यतो वाऽनेन लब्धव्यं यो देवं पूजयिष्यति / स किमर्थम् / ख्यात्यऽर्थमनुरागार्थञ्च / जनो दातरि मानयितरि च रज्यते / जनानुरागप्रभवा हि सम्पद इति चेत्, न / नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् / त्रैविधतपस्विनो धूर्तबका एवेति चेन्न / तेषां दृष्टसम्पदं प्रत्यनुपयोगात् / सुखार्थं तथा करोतीति चेन्न। नास्तिकैरपि तथा करणप्रसङ्गात् / सन्ध्योपासनवदितिचेद्, गुरुमतमेतन्न तु गुरोर्मतम् / ततो नेदमनवसर एवं वक्तुमुचितम् / वृद्धैर्विप्रलब्धत्वाद् बालानामिति चेन्न / वृद्धानामपि प्रवृत्तेः / न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते / तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् / न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् / इदम्प्रथम एव कश्चिदनुष्ठायापि धूर्तः पराननुष्ठापयतीतिचेत् / किमसौ सर्वलोकोत्तर एव, यः