________________ 78 न्यायकुसुमाञ्जलितः येन केनापि रूपेण ईश्वरः सर्वमान्यः, वास्तविकस्य तत्स्वरूपस्य निर्णयाय तदनुमानात्मकंमननमावश्यकम् इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायम् अधिष्ठाय सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जला:, लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः निरावरण इति दिगम्बराः, उपास्यत्वेन देशित इति मीमांसकाः, यावदुक्तोपपन्न इति नैयायिकाः, लोकव्यवहारसिद्ध इति चार्वाकाः किं बहुना, कारवोऽपि यं विश्वकर्मेत्त्युपासते, तस्मिन्नेवं जातिगोत्रप्रवरचरणकुलधादिवदासंसारं सुप्रसिद्धाऽनुभावे भगवति भवे सन्देह एव कुतः? किं निरूपणीयम्। तथापि न्यायचर्चेयमीशस्य मननव्यपदेशभाक्। उपासनैव क्रियते श्रवणानन्तरागता // 3 // श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानी मन्तव्यो भवति / श्रोतव्यो मन्तव्यः इति श्रुतेः। आगमेनानुमानेन ध्यानाभ्यासरसेन च विधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति, स्मृतेश्च // तदिह संक्षेपतः पञ्चतयी विप्रतिपत्तिः। अलौकिकस्य परलोकसाधनस्याभावात् / अन्यथापि परलोकसाधनानुष्ठानसम्भवात्। तदभावावेदकप्रमाणसद्भावात्,, सत्त्वेऽपि तस्याप्रमाणत्वात्, तत्साधकप्रमाणाभावाच्चेति / विश्वम् अलौकिकहेतुकम्, अलौकिकहेतुश्च विहित निषिद्धक्रियाजन्यं धर्माधर्मात्मकमदृष्टम् तत्र न प्रथमः कल्पः / यतः। सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः / प्रत्यात्मनियमाद् मुक्तेरस्ति हेतुरलौकिकः // 4 //