________________ गद्यसंग्रहः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चनकुतूहली यावज्जीवमात्मानमवसादयति / कथञ्चैनमेकं प्रेक्षाकारिणोऽप्युनुविदध्युः / केन वा निनायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न येतावतो दुःखराशेः प्रतारणसुखं गरीयः / यतः पाखण्डाभिमतेष्वप्येवं दृश्यते इति चेत्, ना हेतुदर्शनादर्शनाभ्यां विशेषात् / अनादौ चैवम्भूतेऽनुष्ठाने प्रतायमाने प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्याद्, न त्वनुष्ठानागोचरेण कर्मणा। अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् / / कर्मणां कालान्तरभाविफलजनकताया उपपत्तये तदीयद्वाररूपेण अदृष्टस्याभ्युपगमोऽनिवार्यः अस्तु दानाध्ययनादिरेवविचित्रो हेतुर्जगद्वैचित्र्यस्येतिचेन ।क्षणिकत्वादपेक्षितस्य कालान्तरभावित्वात् // चिरध्वस्तं फलायालं न कर्मातिशयं विना। सम्भागो निर्विशेषाणां न भूतैः संस्कृतैरपि // 9 // तस्मादस्त्यतिशयः कश्चित् / ईदृशान्येवैतानि स्वहेतुबलायातानि, येन नियतभोगसाधनानीति चेत्। तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा? न तावदैन्द्रियकस्यातीन्द्रियं रूपम्। व्याघातात्। द्वितीये त्वपूर्वसिद्धिः। सिद्ध्यतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः।अवश्यं त्वयाऽप्येतदङ्गीकरणीयम् / कथमन्यथा मन्त्रादिभिः प्रतिबन्धः। तथाहि / करतलानलसंयोगाद् यादृशादेव दाहो न जायते। असति तु जायते / तत्र न दृष्टवैगुण्यमुपलभामहे / नापि दृष्टसाद्गुण्ये अदृष्टवैगुण्यं सम्भावनीयम् / तस्यैतावन्मात्रार्थत्वात्। अन्यथा, कर्मण्यपि विभागः कदाचिन्न जायेत। न च प्रतिबन्धकाभावविशिष्टा सामग्री कारणम् / अभावस्याकारणत्वात्। तुच्छो ह्यसौ। प्रतिबन्धकोत्तम्भकप्रयोगकाले च तेन विनापि कार्योत्पत्तेः। प्राक्प्रध्वंसादिविकल्पेन चानियतहेतुककिञ्चित्करत्वे चातीन्द्रियशक्ते :स्वीकारात्। मन्त्रादिप्रयोगे चेतरेतराभावस्य सत्त्वेऽपि कार्यानुदयात्। अतोऽतीन्द्रियं किञ्चिद्दाहानुगुणमनुग्राहकमग्नेरुन्नीयते, यस्यापकुर्वतां प्रतिबन्धकत्वमुपपद्यते। यस्मिन्नविकले कार्य जायते / यस्यैकजातीयत्वादनियतहेतुकत्वं निरस्यते इति। अत्रोच्यते //