________________ गद्यसंग्रहः नित्यस्याऽभिव्यक्तिः-संवेदनम्-ज्ञानमिति, तस्य हेतुर्वाच्यो यतस्त्वदुत्पद्यत इति / सुखवन्नित्यमिति चेत् / संसारस्थस्य मुक्तेनाऽविशेषः / यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस्तथा संसारस्थोऽपि प्रसज्यत इति, उभयस्य नित्यत्वात् / अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्येत / यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दु:खं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिरस्ति, उभयस्य नित्यत्वात् / अनित्यत्वे हेतुवचनम्। अथ मोक्षे नित्यस्य सुखस्य संवेदनमनित्यम्, यत उत्पद्यते स हेतुर्वाच्यः। आत्ममन:संयोगस्य निमित्तान्तरसहितस्य हेतुत्वम्।आत्ममन:संयोगो हेतुरिति चेत् एवमपि तस्य सहकारि निमित्तान्तरं वचनीयमिति / धर्मस्य कारणवचनम् / यदि धर्मो निमित्तान्तरं ? तस्य हेतुर्वाच्यो यत्तु उत्पद्यत इति / ___ योगसमाधिजस्य कार्यावसायविरोधात्प्रक्षये संवेदननिवृत्तिः।यदि योगसमाधिजो धर्मो हेतुः? तस्य कार्यावसायविरोधात्प्रक्षये संवेदनमत्यन्तं निवर्तते / असंवेदने चाऽविद्यमानेनाऽविशेषः / यदि धर्मक्षयात्संवेदनोपरमो नित्यं सुखं न संवेद्यत इति ? किं विद्यमानं न संवेद्यते, अथाविद्यमानमिति नानुमानं विशिष्टेऽस्तीति / __ अप्रक्षयश्च धर्मस्य निरनुमानमुत्पत्तिधर्मकत्वात् / योगसमाधिजो धर्मो न क्षीयत इति नास्त्यनुमानम् / उत्पत्तिधर्मकमनित्यमिति विपर्ययस्य त्वनुमानम् / यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुमेयम् / नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम् / यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च, संवेदनस्य तु परमो नास्ति, कारणस्य नित्यत्वालं, तथा संसारस्थस्यापीति / एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्यतेति / शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत् ? न, शरीरादीनामुपभीगार्थत्वात् विपर्ययस्य चाननुमानात् / स्यान्मतम्-संसारावस्थस्य शरीरादिसम्बन्धो नित्य