________________ न्यायदर्शने वात्स्यायनभाष्यात् आत्मनोऽनुमापका हेतवः, तत्प्रयोगप्रकारस्य इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिगमिति // 10 // यज्जातीयस्याऽर्थस्य सन्निकर्षात्सुखमात्मोपलब्धवान्, तज्जातीयमेवाऽर्थे पश्यन्नुपादातुमिच्छति, सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद् भवन्ति लिङ्गमात्मनः ।नियतविषये हि बुद्धिभेदमात्रे न सम्भवति, देहान्तरवदिति। एवमेकस्याऽनेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दु:खहेतौ द्वेषः / यज्जातीयोऽस्यार्थः सुखहेतुः प्रसिद्धस्तज्जातीयमर्थे पश्यन्नादातुं प्रयत्न H एकमनैकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तरेण न स्यात् / नियतविषये बुद्धिमात्रे न सम्भवति, देहान्तरवदिति / एतेन दुःखहेतौ प्रयत्नो व्याख्यातः / सुखदुःखस्मृत्या चाऽयं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते., सुखदु:खे वेदयते / पूर्वोक्त एव हेतुः / बुभुत्समानः खल्वयं विमृशति किंस्विदिति, विमृशंश्च जानीते इदमिति, तदिदं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकं गृह्यमाणमात्मलिङ्गम् / पूर्वोक्त एव हेतुरिति / तत्र देहान्तरवदिति विभज्यते / यथाऽनात्मवादिनो प्रतिसन्धीयेरन्, अविशेषात् / सोऽयमेकसत्त्वस्य समाचार: स्वयं दृष्टस्य स्मरणं, नाऽन्यदृष्टस्य नाऽदृष्टस्येति / एवं खलु नानासत्त्वानां समाचारोऽन्यदृष्टमन्यो न स्मरतीति / तदेतदुभयमशक्यमनात्मवादिना व्यवस्थापयितुमित्येवमुपपन्नमस्त्यात्मेति / दुखानामात्यन्तिकनिवृत्तिः मोक्षः, न तत्र सुखं तदभिव्यक्ति तदत्यन्तविमोक्षोऽपवर्गः // 22 // तेन दुःखेन जन्मना अत्यन्तं विमुक्तिरपवर्गः / कथम् ? उपात्तस्य जन्मनो हानम्, अन्यस्य चाऽनुपादानम् / एतामवस्थामपर्यन्तामपवर्ग वेदयन्तेऽपवर्गविदः / तदभयमजरममृत्युपदं ब्रह्म क्षेमप्राप्तिरिति / नित्यं सुखमात्मनो महत्त्ववन्मोक्षे व्यज्यते, तेनाऽभिव्यक्तेनाऽत्यन्तं विमुक्तः सुखी भवतीति केचिन्मन्यन्ते / तेषां प्रमाणाभावादनुपपत्तिः / न प्रत्यक्षं नानुमानं नागमो वा विद्यते नित्यं सुखमात्मनो महत्त्वान्मोक्षेऽभिव्यज्यत इति / नित्यस्याभिव्यक्तिः-सम्वेदनम्, तस्यहेतुवचनम् /