SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सौन्दर्यलहरीतः ___59 भगवतीं सिंहासनासीनां सखीभिः सल्लापात् सम्भाषमाणां शुद्धस्फटिकसदृशैः मणिभिः पूजयेत्। शुद्धस्फटिकसदृशमणयो न मौक्तिकादयः, किंतु तदीयषोडशदलगतषोडशचन्द्रकला इति रहस्यम्। एवं संपूज्य आज्ञाचकं नीत्वा देवी कामेश्वरी नीराजनविधिभिः अनेकैः संप्रीणयेत् / निर्दुःखस्य सायुज्यं प्राप्तस्य शिवशक्त्योरेकात्मतैव मुक्तिः जीवन्मुक्तानां अविद्यानिवृत्तावपि कुलालचक्रभ्रमणन्यायेन देहसंबन्धः। यथोक्तं षष्टितन्त्रे सप्तत्याम् सम्यज्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ। तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः॥ इति / __ अत्र त्वद्भजनवानित्यत्र द्विविधं भजनं-षट्चक्रसेवात्मकं धारणात्मकं च। आद्यं निरूप्यते-आधारस्वाधिष्ठाने तामिस्रलोकत्वात् नोपास्ये। मणिपूरप्रभृतिसहस्रकमलपर्यन्तं पञ्च चक्राणि पूज्यानीति। तत्र मणिपूरकपूजापराणां साटिरूपा मुक्तिः। सार्टि म देव्याः पुरसमीपे पुरान्तरं निर्माय सेवां कुर्वाणस्य अवस्थितिः। संवित्कमलापूजारतानां सालोक्यमुक्तिः सालोक्यं नाम देव्याः पट्टणे निवासः। विशुद्धिचक्रोपासकानां सामीप्यमुक्तिः सामीप्यं नाम अङ्गसेवकत्वम्। अज्ञाचक्रोपासकानां सारूप्यमुक्तिः। सारूप्यं नाम समानरूपत्वम्। पृथग्देहधारित्वेनेति सायुज्या दः। एतत् चतुर्विधं गौणं बाह्यदुःखातिवर्तित्वमात्रात् मुक्तिरिति व्यपदिश्यते। परं तु सायुज्यात्मिकैव शाश्वती मुक्तिः सहस्रकमलोपासकानामेवेति। अत एव परानन्दाभिख्यं रसं यथायोग्यं त्वद्भजनवान् रसयति इति। अत्रेदं मततत्त्वम्-षट्कमलभेदमते सुखस्वरूपमेव मुक्तिः / सुखं तु लौकिकदृष्टान्तेन स्त्रीसंभोगात्मकमेव / लोकेऽपि स्त्रीसम्मेलनात् परं सुखं नास्ति। एवमत्यन्तदुःखच्छेदानन्तरंसायुज्यसंसिद्धौ शिवशक्तिसम्पुटान्तर्भावात् तदात्मिकैव मुक्तिरिति /
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy