SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ गद्यसंग्रहः षड्विधैक्यानुसन्धानमहिना गुरुकृपालब्धमहावेद्यमहिम्ना च भगवती मणिपूरे प्रत्यक्षा भवति अत्र किंचित् उच्यते-समयिनां चतुर्विधैक्यानुसन्धानमेव भगवत्याः समाराधनमित्येतत् सर्वसम्मतम्।केचित्तु प्रौढा ऐक्यमाहुः। यथा-नादबिन्दुकलातीतं भागवतं तत्त्वमिति सर्वागमरहस्यम्।नादः परापश्यन्तीमध्यमावैखरीरूपेण चतुर्विधः इति प्रागेवोक्तम। परा त्रिकोणात्मिका, पश्यन्ती अष्टकोणचक्ररूपिणी,मध्यमा द्विदशाररूपिणी, वैखरी चतुर्दशाररूपिणी। शिवचक्राणां अत्रैव अन्तर्भाव: प्रतिपादित इति चतुश्चक्रात्मकं श्रीचक्रं नादशब्दवाच्यम्। बिन्दु म षट्चक्राणि मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्ध्याज्ञात्मकानि बिन्दुशब्दवाच्यानि पूर्वमेव उक्तानि। कलाः पञ्चाशत्, षष्ट्युत्तरत्रिशतसङ्ख्याका वा / एवं नादबिन्दुकलातीता भगवतीति / सहस्रकमलं बिन्द्वतीतं वैन्दवस्थानात्मकं सुधासिन्ध्वपरपर्यायं सरधाशब्दवाच्यम् / नादातीतत्त्वं तु त्रिपुरसुन्दर्यादिशब्दाभिधेयम् दर्शादृष्ट्वा दर्शता 'इत्याद्यपरपर्याय' क ए ईलह्रीम् इत्यादिमन्त्रवर्णनात्मकपञ्चाशद्वर्णात्मकषष्ट्युत्तरत्रिंशत्सङ्ख्यापरिगणितमहाकालात्मकपञ्चदशकलातीता सादाख्या श्रीविद्यापरपर्याया चित्कलाशब्दवाच्या ब्रह्मविद्यापरपर्याया भगवती नादबिन्दुकलातीतं भागवतंतत्त्वमिति तत्त्वविद्रहस्यम्।अत्र नादबिन्दुकलानां परस्परैक्यानुसन्धानं षोढा भवतीति षोढा ऐक्यमाहुः। एवं भगवतीं षड्विधैक्येन सम्भाव्यपूजयित्वा सादाख्यायां विलीनो भवति / तदनन्तरं षड्विधैक्यानुसन्धानमहिम्ना गुरुकटाक्षसञ्जातमहावेधमहिना च भगवती झटिति मूलाधारस्वाधिष्ठानात्मकचक्रद्वयं भित्वा मणिपूरे प्रत्यक्षं प्रतिभाति। महावेधप्रकारः पूर्वं अभ्यासदशायां गुर्वैकपरतन्त्र:महाविद्यां गुरुमुखादेव स्वीकृत्य ऋषिच्छन्दोदेवतापूर्वकं मूलमन्त्रस्य शुष्कजपंगुरूपदिष्टमार्गेण कुर्वन् आश्वयुजशुक्लपक्षे महानवमीशब्दाभिधेयाष्टम्यां निशीथसमये गुरोः पदोपसङ्ग्रहणं कर्तव्यम्। तन्महिम्ना गुरोः तदानीं कर्तव्यहस्तमस्तकसंयोग-पुनर्मन्त्रोपदेश-षट्चक्रपूजाप्रकारोपदेश-षड्विधैक्यानुसन्धानोपदेशवशात् महावेधः शैवः सादाख्यायाः प्रकाशरूपो ‘जायते इति गुरुरहस्यम्। एवं महावेधे जाते भगवती मणिपूरे प्रत्यक्षा भवति। सा समाराध्या। अर्घ्यपाद्यादिभूषणप्रतिपादनपर्यन्तं पूजाकलापं मणिपूरे निर्वर्त्य अनाहतमन्दिरं भगवती नीत्वा, धूपादिनैवेद्यहस्तप्रक्षालनान्तं कर्मकलापं तत्रैव समाप्य, विशुद्धो
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy