________________ सौन्दर्यलहरीतः 57 विभज्य खण्डत्रयं कृत्वा त्रिपुरसुन्दर्यादिषोडशनित्याः तत्र अन्तर्भाव्य प्रतिपदादितिथीन् षोडश तत्रैव अन्तर्भाव्य, पञ्चदशवर्णात्मकं त्रिखण्डं कृत्वा, तत्र सोमसूर्यानलात्मकतया ब्रह्मविष्णुमहेश्वरात्मकतया सत्त्वरजस्तमस्तत्त्वव्यवस्थिततया जाग्रत्स्वप्रसुषुप्त्यवस्थापन्नतया सृष्टिस्थितिलयहेतुभूततया निश्चित्य श्रीविद्यात्मके चतुर्थे खण्डे पञ्चदशकलानां अन्तर्भावं निश्चित्य भुवनेश्वरीप्रभृतीनां योगिनीविद्यानां नवानां त्रिकस्य त्रिकस्य एकैकह्रीङ्कारेण अन्तर्भावं अङ्गीकृत्य, सर्वभूतात्मकं सर्वमन्त्रात्मकं सर्वतत्त्वात्मकं सर्वावस्थात्मकं सर्वदेवात्मकं सर्ववेदार्थात्मकं सर्वशब्दात्मकं सर्वशक्त्यात्मकं त्रिगुणात्मकं त्रिखण्डं त्रिगुणातीतं सादाख्यापरपर्यायं षड्विंशशिवशक्तिसंपुटात्मकं निश्चित्य वर्णपञ्चदशकेन मूलविद्यां असीव्यत्। तदनन्तरं स्यूतं मन्त्रराजं ग्रीवायां धृतवान् चिरकालं ध्यानयोगेन पूजितवान्। तदन्तरं चन्द्रकलामृतास्वादं कृतवानिति सः मन्मथः ऋषिः अस्य मन्त्रस्येत्यर्थः। नैतमृषि विदित्वा नगरं प्रविशेत् / एवं ऋषि मन्मथं विदित्वा नगरं श्रीचक्रात्मकं न प्रविशेत् ऋषिज्ञानपूर्वकं श्रीचक्रात्मकं नगरं न पूजयेत्, बाह्यपूजां न कुर्यादिति निषेधविधिः, बाह्यपूजायामेव ऋषिच्छन्दः प्रभृतिज्ञानपूर्वकत्वम्। आन्तरपूजायां तादात्म्यानुसन्धानात्मिकायां ऋष्यादिज्ञानं नास्त्येव। उपयोगस्तु दूरत एव। अतो वस्तुसिद्धऋष्यादिपर्युदासमुखेन श्रीचक्रस्य बाह्यपूजनं त्रैवर्णिकैः न कर्तव्यमिति नियम्यते। तदुक्तं सनत्कुमारसंहितायाम्: बाह्यपूजा न कर्तव्या कर्तव्या बाह्यजातिभिः। सा क्षुद्रफलदा नृणां ऐहिकार्थैकसाधनात्॥ बाह्यपूजारताः कौलाः क्षपणाश्च कपालिकाः। दिगम्बराश्चेतिहासा वामकास्तन्त्रवादिनः॥ आन्तराराधनपरा वैदिका ब्रह्मवादिनः। जीवन्मुक्ताश्चरन्त्येते त्रिषु लोकेषु सर्वदा॥ इति // कौला:आधारचक्रपूजारताः। क्षपणकाः योषित्रिकोणपूजारता:। कापालिकाः दिगम्बराश्च उभयत्र निरताः। इतिहासाः भैरवयामलप्रामाण्यवादिनः। वामकाः तन्त्रवादिनः इत्येके वदन्ति, वामकेश्वरतन्त्रप्रामाण्यवादिनः। केवलचक्रपूजकाः ते वेदबाह्या इत्यन्वयः। आन्तरपूजारताः ब्रह्मवादिनः शुभागमतत्त्ववेदिनः।