________________ गद्यसंग्रहः अतः शक्तिचक्राणां बाह्यतः शिवचक्राणि। शिवस्य शक्तिबाह्यत्वायोगात् तानि शिवचक्राणि बिन्दुरूपेणाकृष्य शक्तिचक्रान्तरे स्थापितानि। अत एव बिन्दुः शिवचक्रचतुष्टयात्मकः शक्तिचक्रेषु पञ्चसु व्यश्नुवानः समाप्त इति शिवशक्त्योरैक्यमिति केचित् / त्रैवर्णिकैः श्रीचक्रस्य बाह्यपूजनं न कार्य किन्तु तादात्म्यानु सन्धानात्मकमान्तरपूजनमेव कार्यम्। जनको ह वैदेहः अहोरात्रैः समाजगाम / / इति आम्नातम्। जनकः उत्पादकः श्रीविद्यायाः ऋषिः। विदेह एव वैदेहः मन्मथः। अहोरात्रैः अहोरात्रात्मकैः पञ्चदशाक्षरीमन्त्रवर्णैः दर्शादिपूर्णिमान्तकलात्मकैः समाजगाम, तं मन्त्रं आहतवानित्यर्थः / यस्तु मन्त्रं आहरति स ऋषिरित्युच्यते। अत एव अरुणोपनिषदि पुत्रो निर्ऋत्यां वैदेहः। निर्ऋत्याः लक्ष्म्याः। यद्वा-अनित्याः लक्ष्म्याः / पुत्र : वैदेहः मन्मथः।। अचेता यश्च चेतनः। अनङ्गत्वादेव चेतोरहितः।चेतनश्च सर्वभूतान्तर्यामित्वात्।सतं मणिमबिन्दत्। स:अनङ्गः तं प्रसिद्ध मणिं विद्यात्मकं रत्नं अविन्दत लब्धवान् अपश्यत्। असौ अनङ्ग अन्धोऽपि अपश्यदिति "अन्धो मणिमविन्दत्" इति वाक्यशेषबलात् लभ्यते। अत एव परचित्कलायाः विद्यायाः त्रिपुरसुन्दर्याः मन्मथः ऋषिरभूत्।। सोऽनगुलिरावय॑त्। सः मन्मथः अनङ्गत्वादेव अनङ्गुलिः आवयत् असीव्यत् सीवनान्तरकृत्यमाह सोऽग्रीवः प्रत्य॑मुञ्चत्। स मन्मन्थः अनङ्गत्वादेव अग्रीवः मणिसम्पादनफलं प्रत्यामोचनं अकरोत्, धृतवानित्वर्थः। विद्यारत्ने मणित्वारोपणस्य फलं धारणमेव न भवतीत्याह-सोऽजिह्वो असश्चत। सः अनङ्गः अनङ्गत्वादेव अजिह्वः जिह्वारहितः असश्चत अचोषत्, आस्वादितवानित्यर्थः॥ एतदुक्तं भवति-अनङ्गः पूर्वं विद्यारत्नं पञ्चाशद्वर्णात्मकं षोडशनित्यात्मकं षोडशकलात्मकं नानावेदेषु नानास्मृतिषु नानापुराणेषु नानाविधागमेषु विप्रकीर्ण दृष्टवान्। तदनन्तरं विप्रकीर्णं इमं मन्त्रं दृष्ट्वा सीवनं कृतवान्! पञ्चाशद्वर्णान् त्रिघा