________________ गद्यसंग्रहः भेदः। नियामकं च न किन्चिदालोक्यते। नन्वस्ति दारुमयत्वं पृथुबुध्नोदराकारत्वं च तद्व्यवस्थापकमिति चेत्, न / तदसाधारण्येनाप्रतीतेः। तादृशी च प्रतीति: स्तम्भादीनां भेदे सत्येव सङ्गच्छेत। स च साध्यकोट्यारूढ इति पूर्ववदात्माश्रयत्वाद्यापातः / किञ्च दारुमयत्वादीनामपि भेदस्तत्तद्वैधात्मक इति परमाण्वन्तं पर्यालोचनायामामूलविपर्यासिन्यनवस्था स्यात् / नापि तृतीयः, स्वरूपं हि स्तम्भादेः स्वमनन्यस्वभावानुषक्तं / 'रूपमिति वक्तव्यम्, अन्यथा भावानां स्वभावसाङ्कर्यप्रसङ्गात्। अन्यस्वभावानुपरागश्च स्तम्भादेः किन्निबन्धन इत्यन्वेषणो तत्रापि भैदसद्भावादित्यैवौक्तियुक्तिमालम्बते।' स चाद्यापि मनोरथायमानस्वभाव इति प्राचीन एव दोषानुषङ्गः। किञ्च, स्वरूपमेव भावानां भेदश्चेत्, इदं रजतमित्यादिभ्रान्त्युल्लेखो दत्ताञ्जलिः स्यात्। तत्र हि शुक्तिकाया: स्वरूपं व्यक्तमेवाध्यक्षीक्रियते, रजततयाऽध्यवसीयते च। अख्यातिवादपदवीप्रस्थानेऽपि भ्रान्त्यात्मिकायाः प्रतीतेरेवापलापो न पुनस्तदनुगुणस्य व्यवहारस्यापीत्यभ्युपगन्तव्यम्।अपिचायं भेदो भावेष्वेव भासमानस्तत्तद्भावेभ्यः स्वयं भिन्नो वा न वा? न चेत्, अभेद एवेत्यापतति। भिन्नश्चेत्, सोऽपि भेदः कथमिति निरूप्यमाण उपर्युपरि भेदपरम्परापरिग्रहप्राचुर्यादनवस्थामेवोपस्थापयति। भेदश्चायं प्रकृत्या भिन्नस्य वा स्यात्, उताभिन्नस्यापि भावस्य। यदि भिन्नस्य, किमनेनागन्तुकेन भेदेन / कृतकारित्वं च महान् दोषः। अभिन्नस्य चेत्, व्यक्तं व्याघातः स्यात्। अन्यच्चेदमालोचनीयम्। स्तम्भात् कुम्भो भिन्न इत्यादिर्हि भेदव्यवहारः। तत्र भेदविषयनिर्देशार्थमनयोर्द्वयोरप्येकहृदयक्रोडीकार्यतया भाव्यम्। तथाभावे च तयोः, इदमस्मादिह पृथगिति बहिरङ्गुल्यभिनयक्रियाकल्पः। अन्तर्गतस्वभावस्तात्त्विकमनयोरभेदमाचष्टे॥ इत्यादिस्थित्या वस्तुभेदस्वभावत्वादभेद एव प्रतितिष्ठति। प्रयोगश्चात्र-यत् प्रकाशते तदेकप्रकाशात्मकम्, प्रकाशमानत्वात्। अहम्प्रत्यवमर्शवदिति। अत्र चोपाधिविधूननाडुपन्यासो ग्रन्थगौरवायेति बन्ध्योऽयं भेदवादास्वाददोहलप्रयासः। ननु स्तम्भः कुम्भ इत्यादिरन्योन्यमसङ्कीर्णो व्यवहारः कथमिति चेत्, भेदाभेदमर्यादयेति ब्रूमः। पारमेश्वरो हि प्रकाश: सर्वत्रापि प्रपञ्चे निर्विशेषमुन्मिषति, तस्यैव स्वातन्त्र्यात्।सागरतरङ्गभङ्गया स्तम्भःकुम्भ इत्यादिपृथग्व्यवहारोपपत्तिश्च। तीसतोऽत्रापि भेदवाददूषणापत्तिरिति चेत्, न ।शुद्धो हि भेदस्तादृशमपवादमनु