________________ महार्थमञ्जरीतः ____51 भवति। अत्र त्वभेदोपश्लेषसौभाग्याल्लवणाकरावगाढसर्वलावण्यन्यायेन भेदोऽपि तद्वद् दूष्यतयैवावतिष्ठते। यदस्माभिर्विभागनिबन्ध एव भेदो विश्वस्याभ्युपागम्यते, नतु पृथक्त्वोपाधिकः,तयोद्धितीयेनैवाभेदस्य विरोधात्। ननु भेदानुषङ्गदौर्भाग्यादभेदस्यापि दृष्यत्वमिति विपर्ययः किं न स्यादिति चेत्, न / प्रकृतिर्हि विकृतिमनुगृह्णाति / तत्र चाभेदः प्रकृतिरन्यो विकृतिरित्यभ्युपगन्तव्यम्। यतो भिन्नानामपि पदार्थानां प्रातिस्विकेन रूपेणैक्यमपरिहार्यम् / तदेव चाभेद इति विश्वविलासस्यास्य वास्तव-स्वभावोऽयमभेद एवेत्यत्र न काचिदनुपपत्तिः / यदत्रैव वस्तुनि "एकमेवाद्वितीयं ब्रह्म","नेह नानास्ति किञ्चन" इत्यादयोऽनन्ता उपनिषद उन्मिषन्ति। ननु व्याहतोऽयमर्थो भेदश्चाभेदश्चेति चेत्? अन्त प्रकान्तं प्रसमृतमायुष्मता, एवमतिदुर्घटनकार्यघटनहे तोर्हि भगवतो माया नाम काचिदतिमहती शक्तिरस्तीत्यङ्गीक्रियते। एतेनाद्वैतमेव सर्वसारः सिद्वान्तः / तच्च पार्यन्तिकी प्रतिष्ठेति परावस्था। भेदाभेदस्तु व्यवहारसर्वस्वं निर्वहन् विश्वस्य विश्वोत्तीर्णस्य च सम्बन्धस्वभावो विजृम्भत इति परापरावस्था। भेदश्च विश्वोत्तीर्णपरमेश्वरप्रकाश-परामर्शप्रागल्भ्यपल्लवपरम्पराप्रायता। विश्ववैचित्र्यशिल्पकल्पनाचित्र-मण्डपायमानविभ्रमः प्रसर्पतीत्यपरावस्था। यासु क्रमात् सुप्रबुद्धः प्रबुद्धोऽप्रबुद्ध इति योगितारतम्यम्। आसु च सर्वास्वपि पारमेश्वरप्रकाशानुस्यूतेर्न क्वचिदपि वैलक्षण्यमित्यतिविचक्षणैकशिक्षणीयोऽयमास्माकीनः पक्ष इति / सर्वज्ञः सर्वकर्ता पूर्णः स्वतन्त्रः परमात्मैव कलादिकञ्चकपञ्चकवशाद् जीवत्वमापद्यते परमेश्वरो हि प्रकृत्या विश्वस्य कर्ता, ज्ञाता च, तत एवस्वातन्त्र्यात् पूर्णः स्वात्मतृप्तश्च, प्रार्थनीयाभावात्। स्वव्यतिरिक्तस्य स्वावच्छेदकस्य कस्यचिद् भावस्यासंभवान्नित्यःप्राक्प्रध्वंसाभावातिलची। तत एव संकोचलक्षणनियन्त्रणाशून्यश्च। तादृशोऽपि सन्नसौ याभिः शक्तिर्भिनिबन्धनीभूताभिर्विपरीत इव किञ्चित्कर्तृत्वादिधर्मयुक्त इवावभासते ताः पञ्च शक्तयो भवन्ति। तदुक्तं श्रीक्रमोदये रागो माया कलाऽविद्या नियतिः काल एव च। पञ्चवृत्त्याश्रयाः सर्वे पाशाश्चेति प्रकीर्तिताः // इति //