________________ महार्थमञ्जरीतः यथा च संवित्प्रकाशे तस्माद् विकल्पः संशुद्धाद् विज्ञानान्नातिरिच्यते। तेनैव निर्विकल्पोऽयं विकल्पः स्वात्मनि स्थितः // इति // सर्वो विकल्पः संसार इत्युक्तेरयमाशयः। तदसत्त्वं सृतेः सत्त्वं शुद्धायाः संविदः स्थितम्॥ इति च। अत्राप्युक्त एव दृष्टान्तः। यथा-रज्वादितत्त्वावबोधे भुजङ्गादिभ्रान्त्यभावान्मूर्छाद्यनुभव इति। अयमर्थः- सर्वस्यापि जनस्य बाह्य व्यवहारव्यतिरेकेण स्वहदयोन्मुखः कश्चिदहमित्युद्योगः परिस्फुरति। स च जानामीति संविद्विशेषवपुरेवोपपद्यत इति ज्ञानशक्तेरनपह्नवः।जानामीत्यत्र विमर्शाकारसंरम्भरूपा काचित् क्रियाप्याक्षिप्ता। एतद् द्वितयानुप्राणनावस्था-यामिच्छाशक्तिव्यपदेश इत्यव्याकुलोऽयमिच्छाज्ञानक्रियासामरस्यात्मा स्वभावः, यो हृदयमिति व्यवह्रियते। तस्य च वस्तुनः पर्यालोचनायां वितर्क आत्मज्ञानम्' इति श्रीशिवसूत्रस्थित्या स एवाहं परमशिवभट्टारकः शक्तित्रितयवत्वादिति विमर्शलक्षणा शक्तिराविर्भवति। यदुद्देशेन "शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदिश्यते" इति श्रीप्रत्यभिज्ञोक्तिः।। समग्रप्रपञ्चः पारमेश्वरप्रकाशात्मकतयाऽभिन्नः, साम्भकुम्भादि - भेद व्यपदेश-सागरतरङ्गभङ्गया विभाग निबन्धनो न पृथक्त्वनिबन्धनः पृथक्त्वमेवाभेदविरोधि न विभागः ननु कथं भेदवादापवादः, येन विश्वस्वभावस्यैकरस्यं स्यादिति चेत्, उच्यते। कोऽयं भेदो नाम। किमन्योन्याभावः, उत वैधर्म्यम्, आहोस्वित् स्वरूपमेव। नाद्यः, स खलु स्तम्भः कुम्भो न भवति कुम्भश्च न स्तम्भ इत्येतादृशेन वपुषा द्वयोरन्योन्यतारूपमुपाधिमपेक्ष्यैवोत्पद्यते।सचविचार्यमाणस्तयोरन्यत्वेवीप्स्यमान एवाविर्भवति। तच्चान्यत्वं पदार्थानां स्वभावो वा, भेदनिबन्धनः कश्चिदुपाधिर्वा। यद्वा, तइँकत्वाक्रान्तानामपि भेदः प्रसज्येत। द्वितीयश्चेत्, तदन्यत्वं भेदे सत्येवोपपद्यते। भेदश्च नाद्यापि सिद्धस्वरूप इत्यात्माश्रयत्वमन्योन्याश्रयत्वं वा स्यात् / न द्वितीयः। वैधन॑ नाम स्तम्भादीनां स्तम्भत्वकुम्भत्वादिरूपोऽर्थः। तत्र स्तम्भेष्वेव स्तम्भत्वं कुम्भत्वं च कुम्भेष्वेवेति यदि किन्चिन्नैयत्वम्, तदुपपद्येत