SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 48 गद्यसंग्रहः भयं भवति" इत्युपनिषत्प्रक्रियाया भेदप्रथोपारूढं चाकित्यमुद्वहन् मुह्यति। आत्मनः परमैश्वर्यावस्थास्मृतिप्रमोषादन्तः संक्लिश्यते। यथा सर्पदंशाभावेऽपि विषावेशशङ्काशाली स्वस्य मनसि सर्पभ्रमदायिनो रज्ज्वादेः पदार्थस्य वस्तुभूतस्वभावपर्यालोचनोपेक्षायां तात्त्विकसर्पदंशवन्मूर्च्छमरणादिकामन्तर्व्यथामुपगच्छति, तद्वदित्युपमया प्रतिपादितमर्थतत्त्वं हृदयङ्गमीक्रियते। उक्तरूपे चास्य मोहे स्वशक्तय एव प्रवर्तन्ते। ताश्च वाग्भूमौ परापश्यन्त्यादिभ्यां वाचि ब्राह्मीमाहेश्वर्यादयः।संवित्क्रमे स्वात्मस्फुरत्तासारा वामेश्वरीखेचर्याद्याः।प्राणपर्वणि चशरीरनिर्वहणोपक्षीणवृत्तयःप्राणापानप्रभृतयः। तासां ह्यहन्ते-दन्ताद्वितयावगाहनसामर्थ्यादात्मस्वरूपोन्मीलनवत् तदाच्छादनेऽप्यौचित्यमस्ति। यद्यप्यस्य पश्वभिमतस्यात्मन इच्छादिशक्तित्रितयानुप्राणनत्वमपरिहार्यम्, तथापि या एताः पारमैश्वर्यामवस्थायामप्रतिहतस्वातन्त्र्यलक्षणेच्छा विश्वभेदप्रथानुरूपेण सार्वज्योपबंहिता ज्ञानशक्तिः, तद्वत् सर्वकर्तृत्वात्मिका क्रियाशक्तिश्च, ता एव पशुदशायां कूर्माङ्गभङ्ग्या संकुचन्त्यः क्रमादपूर्णताख्यातिरूपमाणवम्, वेद्यभेदप्रथास्वरूपं मायीयम्,शुभाशुभानुष्ठानात्मकं कार्मणंचमलमुन्मीलयन्ति, ततश्चायंसंसारीत्युच्यते। एनमेव हि व्यामोहं प्रत्यूहयितुं सदाचार्यचरणराजीवसपर्या कार्यतोद्धोष्यते। यदा पुनः स एव लोकः स्वहृदयस्य वास्तवं स्वभावं पर्यालोचयितुमुन्मुखीभवति, तदा न कश्चित् संसारशब्दस्यार्थतयोपलभ्यते। स्वसंरम्भविजृम्भात्मकतयैवास्य विमृश्यमानत्वात्। यथोक्तमाचार्याभिनवगुप्तपादैः स्वतन्त्रः स्वच्छात्मा स्फुरति सततं चेतनशिवः पराशक्तिश्चेयं करणसरणिप्रान्तमुदिता। तदाभोगैकात्मा स्फुरति च समस्तं जगदिदं __न जाने कुत्रायं ध्वनिरनुपतेत् संसृतिरिति॥ इति // यथा चाद्वयोल्लासे भ्रमः संसारो यत् कथमिव भवेन्मुक्तिरमुत स्त्वितीयं या वाञ्छा बत जडधियां सा प्रसरति। त्वदन्यन्नास्तीति प्रभवदविकल्पाद्वयमतेः स्थिरीकारो मोक्षो द्वितयघटना संसृतिरतः // इति //
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy