SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ महार्थमञ्जरीतः इति। अत एव भूमिकाविशेषा उत्तरोत्तरमारोहतां योगिनां जाग्रदादितया पिण्डस्थादितया चागमेषु भण्यन्ते, अपहस्तनं च व्याख्यास्यते कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् / अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् // इति, तत् स्थितम्-अशुद्धः अहम्' इत्यवमवर्शो विकल्प एव् // परमेश्वर एव प्रमाता न देहादिः, विश्वं तदन्तर्गतमेव प्रकाशात्मा परमेश्वर एव यतो देहादिप्रमातृताभिमानदशायामपि वस्तुतः प्रमाता, एवम् इति अतो हेतोः इदं सिद्धं भवति स्मरणे अपोहनजीविते च विकल्पे अनुभवज्ञाने च अन्तराभासः प्रकाशविश्रान्तः स्थित एव, नात्र संशयः कश्चित्, यदि हि देहादिरेव परमार्थप्रमाता स्यात् तत् शरीरस्य प्राणस्य धियः शून्यस्य वा अन्तर्घटादि इति न किंचित् एतत् घटादिपरिहारेण देहावे: स्थितत्वात्। परमार्थप्रकाशस्तु सर्वंसहः इति तत्रान्तर्विश्वम्, इति अनायाससिद्धमेतत् / महेश्वरानन्दस्य महार्थमञ्जरीतः आत्मनः परमेश्वराभेदविस्मरणादेव क्लिश्यतो जीवस्य प्रत्यभिज्ञैव शरणम् योऽयं लोको दृश्यवर्गवैलक्षण्याद् द्रष्टुत्वधर्मा, तत एव परमेश्वरवदात्मनो विश्वशरीरत्वपञ्चकृत्यकारित्वाद्यैश्वर्ययोगेऽपि पशुत्वाभिमानी प्रमातृवर्गः, तस्यायं प्रायशः स्वभावो याक्तितत्वान्वेषणे परमेश्वराभिन्नोऽपि स्वयं स्वेच्छामात्रत्वादहम्भाववदिदम्भावमप्यवगाहमानस्य स्वस्य यद्धृदयमिच्छाज्ञानक्रियात्मकशक्तित्रितयमे लापल न रूपमन्तस्तत्वम्, तत्परामर्श प्रत्यौदासीन्यमवलम्बत इति। तच्च तस्य स्वचित्तस्वभावादापतितम्। चित्तं हि नाम चैतन्यपथावरोहाच्चेत्यसन्ञ्चयान्तश्चर्याचातुर्योपात्तसङ्कोचाचिच्छक्तिरित्यवधार्यते। चित्तमयत्वं चास्याऽवच्छिन्नस्य प्रमातुः"तन्मयो मायाप्रमाता" इति श्रीप्रत्यभिज्ञाहृदयमर्यादया संप्रतिपन्नम्। यतः श्रीशिवसूत्रेषु "चैतन्यमात्मा" इतिवत् “चित्तमात्मा" इत्यप्याणवदशौचित्येन पुनरुपदिष्टमिति स्वाभाविकमस्येदमौदासीन्यम्। अत एव चायं संसाराजननमरणादिरूपाल्लोकयात्राव्यवहाराद् बिभ्यद् “द्वितीयाद् वै
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy