SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रमेयरत्नार्णवात् 39 निरोधलीलायाः स्वरूपं तस्यास्त्रैविध्यं च सा भगवतो निरोधरूपालीला त्रिविधा निरोध्यभक्तानां तामसराजससात्त्विकभेदेन त्रिविधत्वात् तत्तन्मनोरोधकतायै क्रियमाणा लोकानुसारिणी त्रिविधा भवति। "स्वभावस्यान्यथा भावो न वै शक्यः कथञ्चन अतस्त्रिविधजीवेषु त्रिविधा भगवत्कृतिः।" इति सुबोधिन्याम्। तया त्रिविधलीलया क्रियमाणा भक्तानां प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिः। सापि निरोधशब्दवाच्या, नितरां रोधो निरोध इति व्युत्पत्तेः। रोधः कस्येत्यपेक्षायां भक्तानामिति पूर्वस्कन्धसङ्गत्या लभ्यते। अपादानापेक्षायां प्रपञ्चो ग्राह्यः, तथा सति प्रपञ्चाद्रोध इति सिद्धम् भक्ताः पूर्वत्र निर्दिष्टास्तेरोद्धव्या विमुक्तये। इति निबन्धात्। हरिणा ये विनिर्मुक्तास्ते मग्ना भवसागरे। ये निरुद्धास्त एवात्र मोदमायान्त्यहर्निशम् इति निरोधलक्षणग्रन्थाच्च। प्रपञ्चाद्रोधेऽपि- "कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते।" इति न्यायेन प्रपञ्चस्मरणं चेन्न भगवल्लीलानुभावे मुख्योऽधिकारः स्यादतः प्रपञ्चविस्मरणमपेक्षितम्। तदुपसर्गेण लभ्यते। नितरां रोधो निरोध इति, प्रपञ्चास्फूर्तिरिति यावत्। कस्मिन्निरोध इत्यपेक्षायां भगवति निरोध इति। "कृष्णे निरुद्धकरणात्भक्ता मुक्ता भवन्ति हि" इति निबन्धात्। स हि परमरुच्युत्पादकलीलाजन्यत्वेन परमसुस्वरूपत्वादासक्तिरूपः। अन्यथा निग्रहमानं स्यात्। तत्तु न सुखकरम्, "मनोनिग्रहकर्षिता" इति वाक्यात्। प्रपञ्चविस्मृतावेव भगवत्सुखानुभवादासक्तिरूपत्वं सिद्धयति निरोधस्य। अतः प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिनिरोधपदवाच्येति। इति नन्दादयो गोपाः कृष्णरामकथां मुदा / कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् // शय्यासनाटनालापस्नानक्रीडाशनादिषु / न विदुःसन्तमात्मानं वृष्णयः कृष्णचेतसः // इत्यादौ तथैव निरूपितत्वात्। तथा च प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिसम्पादिका प्रपञ्चाधिकरणिका भगवल्लीला निरोधपदवाच्या। सेयं भगवद्धर्मः। तादृशलीलाजन्या प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिनिरोधपद-वाच्या, सा जीवधर्मः / /
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy