________________ गद्यसंग्रहः गौडीयवैष्णवदर्शने भागवतषट्सन्दर्भे तत्त्वसन्दर्भात् पुराणमपि वेदरूपतया प्रमाणम् पुरुषस्य भ्रमादिदोषचतुष्टयदुष्टत्वात् सुतरामलौकिका चिन्त्यस्वभाववस्तुस्पर्शायोग्यत्वाच्च तत्प्रत्यक्षादीन्यपि सदोषाणि // ततस्तानि न प्रमाणानीत्यनादिसिद्धसर्वपुरुषपरम्परासु सर्वलौकिकालौकिक ज्ञाननिदानत्वाद-प्राकृतवचनलक्षणो वेद एवास्माकं सर्वातीतसर्वाश्रयसर्वाचिन्त्याश्चर्यस्वभाव वस्तु विविदिषतां प्रमाणम्। तच्चानुमतम्- 'तेर्काप्रतिष्ठानात्' (ब्र० सू० 2/1/11) इत्यादौ, 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्'। (म० भा० मी० 4/5/12) / 'इत्यादौ शास्त्रयोनित्वात्' (ब्र० सू० 1/1/3) इत्यादौ, श्रुतेस्तु शब्दमूलत्वात् (ब्र० सू० 2/1/27) इत्यादौ, पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर। श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि। (भा०११/२०/४) इत्यादौ च। तत्र च वेदशब्दस्य सम्प्रति दुष्पारत्वाद् दुरधिगमार्थत्वाच्च तदर्थनिर्णायकानां मुनीनामपि परस्परविरोधाद् वेदरूपो वेदार्थनिर्णायकश्चेतिहासपुराणात्मक: शब्द एव विचारणीयः। तत्र च यो वा वेदशब्दो नात्मविदितः सोऽपि तदृष्ट्याऽनुमेय एवेति सम्प्रति तस्यैव प्रमोत्पादकत्वं स्थितम्। तथा हि महाभारते मानवीये चइतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। __ (म०भा० आ० 1/293) इति / / न चाऽवेदेन वेदस्य बृंहणं सम्भवति, न ह्यपरिपूर्णस्य कनकवलयस्य त्रपुणा पूरणं युज्यते। ननु यदि वेदशब्दः पुराणमितिहासञ्चोपादत्ते, तर्हि पुराणमन्यदन्वेषणीयम्, यदि तु न, न त_तिहासपुराणयोरभेदो वेदेन- उच्यते विशिष्टैकार्थप्रतिपादकपदकदम्बस्याऽपौरुषेयत्वादभेदेऽपि स्वरक्रमभेदाद् भेदनिर्देशोऽप्युपपद्यते। ऋगादिभिः सममनयोरपौरुषेयत्वेनाऽभेदो माध्यन्दिनश्रुतावेव व्यज्यते