SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 38 पुष्टिमार्गे नियामक इति स्थितिः" इति। पुष्टिमार्गे पुष्टिभक्तिमार्गे इत्यर्थः। तदनुग्रहैकलभ्यां भक्तिं च नुमस्तदीयांश्चेति भक्तिहेतुनिर्णयेऽपि। अत एव, भक्त्या कार्यरूपया पुष्टिविशेषोऽनुमीयते। तदुक्तं पुष्टिप्रवाहमर्यादानिरूपणे"भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः' इत्यारभ्य स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः इत्यन्तम्, ग्रन्थादौ भागवते भक्तिमार्गस्य निर्गुणस्य निरूपणाद् भक्तिसत्तायां सिद्धायां तादृग्भक्त्या तत्कारणीभूता पुष्टिरनुग्रहरूप: भगवत्यस्तीति निश्चय इत्यर्थः। सापीशानुकथाशब्देन नवमस्कन्धे व्यवह्रियते। ईशस्यानुगामिनां कथा भगवच्छ्रवणादिरूपं चरित्रमित्यर्थः। तच्च द्विविधम्-मर्यादाभक्तिरूपं पुष्टि भक्तिरूपं च। तत्र विशेषानुग्रहजन्या या भक्तिःसा पुष्टिभक्तिः। तल्लक्षणं तु भगवत्स्वरूपातिरिक्तफलाकाङ्क्षारहितत्वे सति भगवत्स्वरूपात्मकफलाकाङ्क्षावत्त्वम्।अत एव अक्षण्वतां फलमित्यत्र स्वरूपस्यैव फलत्वं निरणायि। अत:पुष्टिमार्गीया न तदतिरिक्तं कामयन्ते। "न योगसिद्धिरपुनर्भवं वामय्यपितात्मेच्छति मद्विनान्यत्" इति भगवद्वाक्यात्। एतच्च"वीक्ष्यालकावृतमुखं तव कुण्डलश्रीतः" इति पुष्टिभक्तव्रजसुन्दरीवाक्ये स्पष्टम्। भक्तिहंसेच निरूपितम्'भक्तौ च न स्वरूपातिरिक्तफलकत्वम्' इत्यनेन। सा पुष्टि भक्तिश्चतुर्धा, प्रवाहपुष्टि भक्तिमर्यादापुष्टि भक्तिपुष्टिपुष्टि भक्तिशुद्धपुष्टि भक्तिभेदात्। पुष्टिमार्गस्थैः लभ्यस्य फलस्य स्वरूपम् अथ पुष्टिमार्गीयाणां फलं विचार्यते। तत्र प्रथमम् "भगवत्युत्तमश्लोके भवतीभिरनुत्तमा। भक्तिःप्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा।।" इत्युद्धववाक्यान्मार्गप्रवर्तक त्वेन मुख्यत्वात्तेषां व्रजभक्तानां फलप्रकारो लिख्यते। तत्र “निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः" इति द्वितीयस्कन्धीयशुकवाक्याच्छक्तिभिः सहितस्य भगवतः प्रपञ्चे क्रीडानिरोधः, आत्मशब्दस्य भगवद्वाचित्वात्। अनुशयनशब्देन तत्तल्लीलानु-रूपा स्थितिरुच्यते, न तु निद्रा। पुरुषशब्दे पुरि शयनं पुरुषस्योच्यते, पुरि शेते इति व्युत्पत्त्या। तत्र स्थितिरेव शीङ्धातोरर्थः, न तु निद्रा। एवमिहापि। अत एव सुबोधिन्यां निबन्धे च "निरोधोऽस्यानुशयनं प्रपञ्चे क्रीडनं हरेः। शक्तिभिर्दुर्विभा-व्याभिः कृष्णस्येति हि लक्षणम्।" इत्युक्तम्।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy