________________ प्रमेयरत्नार्णवात् पुष्टिस्वरूपम् भगवतोऽनुग्रह एव पुष्टिः, सा चतुर्विधपुरुषार्थसाधिका अथेदं विचार्यते। का पुष्टिः, कश्च पुष्टिमार्गः? इति। तत्र "पोषणं तदनुग्रहः" इति शुकवाक्यात्, "कृष्णानुग्रहरूपा हि पुष्टिः कालादिबाधिका" इति निबन्धोक्तत्वाच्चानुग्रहरूपो भगवद्धर्मः पुष्टि H / सा च विलक्षणा लौकिकालौकिकफलसाधिका। अतोऽधिकारविशेषे नि:साधने श्लाघ्यफलं जनयन्ती तेनैवानुमीयते। तदुक्तं निबन्धे- "अनुग्रहो लोकसिद्धो लोकसिद्धो गूढभावान्निरूपितः" इति / अर्थस्तु गूढभावादनुग्रहस्य गूढत्वाल्लोकसिद्धौ लोके उत्तमफलजननेन प्रकटीभूतोऽनुग्रहो निरूपितः षष्ठस्कन्धे वर्णितः। तत्कार्यं विवेचितमजामिलादिषु। यतो निन्दितकर्मनिरतः सङ्केतितभगवन्नाम्ना मोचितः। विश्वरूपदधीचिवृत्राणां कर्मिज्ञानिभक्तानां हन्सानिष्टफलभोगयोग्यः शक्रोऽपि पुष्ट्या रक्षितः। दितिगर्भो वज्रहतोऽपि न मृतः, प्रत्युत बहुत्वं सम्पन्नम्। अत एवोक्तम् एवमिन्द्रे महापुष्टिः सर्वबाधा निरूपिता। सर्वबाधकरूपा हि दैत्ये पुष्टिरथोच्यते // इति // महापुष्टित्वं तु-बलवत्प्रतिबन्धनिवृत्तिपूर्वकस्वपादावाप्तिसाधकत्वम्। सर्वबाधेत्यत्र सर्वशब्देन कालकर्मस्वभावा ग्राह्याः। तदिह कुत्सितकर्मणामनिष्टफलाजनकत्वेन तद्बाध इन्द्रे स्पष्टः। दितिगर्भप्रसङ्गे वज्रप्रहारस्य प्राणवियोगसाधकत्वस्वभावबाधो ज्ञेयः। न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रोण्यस्त्रेण यथा भवान् // इति वाक्यात्। एवमन्यत्रापि बोध्यम् / / इयं च पुष्टिश्चतुर्विधपुमर्थान्साधयति।अत एव सुबोधिन्यामुक्तम्-"सहसार्जुनो भगवदंशः पुष्ट्या राजा बभूव" इति। निबन्धे देवहूतिमुक्तिश्चपुष्टिकारिणिका निरूपिता। योगादीनां तु व्यापारत्वमुक्तमेव, अजामिलादिषु नामादीनामिव। तदुक्तं निबन्धे- "नामध्यानार्चनादिकं पुरस्कृत्य हरेवीर्यं नामादिषु निरूप्यते'' इति। इदं सामान्यानुग्रहस्वरूपम्, पुष्टिविशेषस्तु केवलं भगवत्स्वरूपफलिकां भक्तिं साधयति। अतस्तज्जन्या भक्तिः पुष्टिभक्तिरित्युच्यते। तदुक्तं सिद्धान्तमुक्तावल्याम्- "अनुग्रहः