SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 32 गद्यसंग्रहः वल्लभवेदान्ते शुद्धाद्वैत-मार्तण्डात् तत्त्वमसीतिवाक्यार्थविषयिणी विभिन्ना दृष्टिः केचितत्त्वमसीतिवाक्यविषये तत्त्वम्पदे लक्षणां कैचित्तत्र डसो लुकं विदधते भाष्यं तु केचिञ्जगुः / केचिच्चेिद्विषयादभेदमपरे विन्दन्त्यतत्वं पदं सिद्धान्ते तु सुवर्णवज्जगदिदं ब्रह्मैव जीवस्तथा // 1 // अस्यार्थस्तु-केचिच्छङ्कराचार्याः, तच्छब्देन सर्वज्ञत्वादिविशिष्टं ब्रह्म, त्वं शब्देनाल्पज्ञत्वादिविशिष्टो जीवस्तयोरभेदो नसम्भवतीति भागयोःसर्वज्ञत्वाल्पज्ञत्वयोस्त्यागे केवलचिदंशमात्रग्रहणेनाभेदः। सोऽयं देवदत्त इतिवद्भागत्यागलक्षणां विदधते। केचिद् रामानुजमाध्यशैवाः तत्त्वमित्यत्र 'सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल' इति सूत्रेण डसो लुकं विदधते। तस्य त्वमसि तत्सम्बन्ध्यसि। सम्बन्धश्च सेव्यसेवकभावः। केचित् रामानुजादिमतव्याख्यातारो भाष्यं व्याकरणभाष्यं प्रातिपदिकनिर्देशे यां यां विभक्तिं बुद्धिरुपजायते सा सा आश्रयितव्येत्यचः परस्मिन्निति सूत्रे।तदिति प्रातिपदिकम्।तेन षष्ठीविभक्तेराश्रयणम्। अर्थः पूर्ववत् / केचिन्निम्बार्काश्चिद्विषयाच्चित्त-साधादभेदः। केचिन्माध्वैकदेशिन; अतत्त्वमसीति पदं छिन्दन्ति। अत्रार्थस्तु, तद् ब्रह्म त्वं नासि, किं तर्हि अजीवोऽसीत्यर्थः। सिद्धान्ते ब्रह्मवादिसिद्धान्ते / सुवर्णस्यांशाः सुवर्णरूपास्तथा ब्रह्मांशं जगद् ब्रह्मैव, तथा जीवोऽपि चिदंशो ब्रह्मानेन वाक्येन बोध्यत इत्यर्थः / / पुरुषोत्तमलाभः कथं, तत्राहःआचार्ये भगवत्त्वबुद्धया तद्भजनादेव पुरुषोत्तमो लभ्यः भक्त्या लाभो हि निर्दिष्टो भक्तिश्चाचार्यसंश्रयात् / श्रीमदाचार्यचरणभजनादेव नान्यथा // 88 // भक्त्येति। श्रीमदाचार्यचरणेत्यादि। अत्र क्रमस्तु, पूर्वं भगवत्कृपाकुरस्य स्वतः संस्कारेण भगवन्मार्गीयसङ्गादिना वा उद्बोधे मार्गेऽस्मिन् रुचिः। ततोऽस्मिन् प्रवेशेच्छा। तत्राप्यकुरस्य दृढत्वेऽस्मिन् मार्गे सर्वोत्तमत्वभानम्।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy