SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रमेयरत्नार्णवात् 22 प्रवेशश्च द्वारभूतश्रीमदाचार्यकुलगुरुद्वारा शरणागतिः। ततः शुद्धः श्रीकृष्णं भजेदिति सिद्धान्तात् सपरिकरस्य स्वस्य च शुद्धिरपेक्षिता। सा लोके दुर्घटाऽतो दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनमिति विधिपूर्वकं प्रसिद्धं समर्पणम्। तेन च, ब्रह्मसम्बन्धकरणादित्यादिवाक्येन सर्वदोषनिरासोक्तेः समर्पणोत्तरं सर्वत्र दोषाभावात् प्रतीयमानानां चाभासमात्रत्वाद् गङ्गाजलन्यायेन दोषाणां गौणभावाच्च सेवायामधिकारः। ततः सतां द्वारभूतश्रीगुरोर्वा सङ्गेन शिक्षया वा। श्रीमदाचार्यचरणेषु भगवदभेदबुद्धिः। सर्वोत्तमस्तोत्रादिभिस्तद्भजनम्। तत एतन्मार्गीयसङ्गेन भगवद्भजनस्वीयग्रन्थावलोकनश्रवणादिना प्रतिबन्धनिवृत्तौ दोषनिवृत्तिः। सेवोपयोगिगुणवृद्धिश्च। ततः सेवानैरन्तय सकुटुम्बस्य भगवत्प्राप्तिरिति। प्रमेयरत्नार्णवात् जगतो ब्रह्मरूपतैव सत्या, विभिन्नदशाभानन्तु योग्यताभेदात् अयं प्रपञ्चोऽधिकारभेदेन त्रिघा भासते। तत्र ब्रह्मभूतानां ब्रह्मात्मक एव शुद्धो भासते। यथा यस्मिन् क्षणे स एव शुक्लो गृह्यते, तद्वत्। शास्त्रोत्पन्नज्ञानिनां तु ब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धर्मसत्यत्वमिथ्यात्वविवेकपूर्वकं भासते। यथा पटस्वरूपौपाधिकहरितत्वयुक्तपटे गृहीतेऽपि पटगताऽऽकृत्यादीनां सत्यत्वम्, हरितताया मायिकत्वं बुद्ध्यते तद्वत्। अविवेकिनां तु ब्रह्मधर्ममायाधर्मयुक्तस्तत्तद्धर्माणामेवरूपज्ञानपुरःसरं भासते। यथा हरितकाचोपनेत्रयुतचक्षुषा बालेन गृहीतः पटस्तद्गताकृत्यादेरौपाधिकहरितत्त्वादेश्च सत्यत्वाऽवबोधपूर्वकं भासते तथा। एवं सति भान एव भेदः, न स्वरूपे। अतः प्रपञ्चस्य ब्रह्माभिन्नत्वात् सत्यत्वमङ्गीकार्यं श्रुतिशरणैः। ये पुनरुत्पत्तिविनाशकुत्सितत्वभेदादयो धर्माः प्रतीयन्ते, ते मायिका इति सुधीभिराकलनीयम्। भगवतः प्रतिमा भगवानेव, तत्रान्यथाबुद्धिः न कार्या भगवन्मूर्त्यादौ तु भिन्नः प्रकारः। तथाहि-भगवन्मूर्ति पश्यतो भक्तिरहितस्य बुद्धौ माया विषयतां सृजति, न तु भगवन्मूतौं विषयतां प्रक्षिपति। तत्र भगवद् गुणानामभिव्यक्ततया मायायाः प्रक्षेपसामर्थ्या भावात्। किन्तु तादृग्द्रष्टर्बुद्धावावरणस्य विद्यमानत्वाद् भगवन्मूर्तावन्यथा भानम्। वस्तुतस्तु तत्र
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy