________________ माध्वदर्शने सर्वदर्शनसंग्रहात् 31 नावरेसुरानाराधयन्तोऽसो परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मादिति नारायणश्रुतेः। तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं सर्वार्थकामैरलमल्पकास्ते। समाश्रिताद् ब्रह्मतरोरनन्तात् निःसंशयं मुक्तिफलं प्रयात // इति विष्णुपुराणोक्तेश्च। प्रसादश्च गुणोत्कर्षज्ञानादेव नामेदज्ञानादित्युक्तम्। न च तत्त्वमस्यादितादात्म्यव्याकोपः श्रुतितात्पर्य्यापरिज्ञानविजृम्भणात्। आह नित्यपरोक्षन्तु तच्छन्दो ह्यविशेषितः / त्वंशब्दश्चापरोक्षार्थं तयोरैक्यं कथं भवेत् // आदित्यो यूप इतिवत् सादृश्यार्था तु सा श्रुतिरिति। तथा च परमा श्रुतिः। जीवस्य परमैक्यञ्च बुद्धिसारूप्यमेव वा। एकस्थाननिवेशो वा व्यक्तिस्थानमपेक्ष्य वा। न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः / स्वातन्त्र्यापूर्णतेऽल्पत्वपारतन्त्रो विरूपतेति // अथवा तत्त्वमसीत्यत्र स एवात्मा स्वातन्त्र्यादिगुणोपेतत्वात् अतत्त्वमसि त्वं तन्न भवसि तहितत्वादित्येकत्वमतिशयेन निराकृतम्। तदाह अतत्त्वमिति वा क्लेदस्तेनैक्यं सुनिराकृतमिति / /