SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 30 गद्यसंग्रहः गवार्थिनो गवयदर्शनान्न प्रवर्त्तन्ते गोशब्दं च न स्मरन्ति। न च नीरक्षीरादौ स्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादिति भणनीयं समानाभिहारादिप्रतिबन्धकमलाभेदभानव्यवहाराभावोपपत्तेः। तदुक्तम् अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् / सौक्ष्याद व्यवधानादभिभवात् समानाभिहाराच्चेति // अतिदूराद् गिरिशिखरवर्त्तितर्वादौ, अति सामीप्याल्लोचनाञ्जनादौ, इन्द्रियघाताद्दिद्युदादौ, मनोऽनवस्थानात् कामाद्युपप्लुतमनस्कस्य स्फीतालोकवर्त्तिनि घटादौ, सौक्ष्म्यात् परमाण्वादौ, व्यवधानात् कुड्याद्यन्तर्हिते, अभिभवात् दिवा प्रदीपप्रभादौ, समानाभिहारात् नीरक्षीरादौ यथावद्ग्रहणं नास्तीत्यर्थः। भवतु वा धर्मभेदवादस्तथापि न कश्चिद्दोषः धर्मप्रतियोगिग्रहणे सति धर्मभेदभानसम्भवात्। न च धर्मभेदवादे तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्था स्यादित्यास्थेयं, भेदान्तरप्रसक्तौ मूलाभावात् भेदभेदिनौ भिन्नाविति व्यवहारादर्शनात्। न चैकभेदबलेनान्यभेदानुमानं दृष्टान्तभेदाविघातेनोत्थानदोषाभावात्। सोऽयं पिण्याकयाचनार्थे गतस्य खारिकातैलदातृत्वाभ्युपगम इव। दृष्टान्तभेदविमर्देत्वनुत्थानमेवान हि वरविघाताय कन्योद्वाहः। तस्मान्मूलक्षयाभावादनवस्था न दोषाय। अनुमानेनापि भेदाऽवसीयते। परमेश्वरो जीवाद्भिन्नः, तं प्रतिसेव्यत्वात् यो यं प्रति सेव्यः स तस्माद्भिन्नः यथा भृत्याद्राजा। न हि सुखं मे स्यात् दुःखं मे न मनागपि इति पुरुषार्थमर्थयमानाः पुरुषा:स्थपतिपदं कामयमानाः सत्कारभाजो भवेयुः प्रत्युत सर्वानर्थभाजनं भवन्ति। यःस्वस्यात्मनो हीनत्वं परस्य गुणोत्कर्षञ्च कथयति स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति। तदाह घातयन्ति हि राजानो राजाहमिति वादिनः।। ददत्यखिलमिष्टञ्च स्वगणोत्कर्षवादिनामिति // एकञ्च परमेश्वराभेदतृष्णया विष्णोर्गुणोत्कर्षस्य मृगतृष्णिकासमत्वाभिधानं विपुलकदलीफललिप्सया जिह्वाच्छेदनं हरति एतादृशविष्णुविद्वेषणादन्धतमसः प्रवेशप्रसङ्गात् / / मोक्षो हि सर्वपुरुषार्थान्तिमः। धर्मार्थकामास्त्वनित्याः। मोक्ष एव नित्यः। तस्मान्नित्यं तदर्थाय यतेत मतिमानर इति भाल्लवेयश्रुतेः।मोक्षश्च विष्णुप्रसादमन्तरेण न लभ्यते। यस्य प्रसादात् परमात्यत्स्वरूपात् तस्मात् संसारान्मुच्यते
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy