________________ गद्यसंग्रहः प्रवर्त्तयितुमशक्यत्वात्? उत कथकाभ्यां प्रवर्तनीयवाग्व्यवहारं प्रति हेतुत्वात्, उत लोकसिद्धत्वात्, अथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयफलातिप्रसज्जकत्वात् / / 5 // नतावदाद्यः। तदनभ्युपगच्छतोऽपिचार्वाकमाध्यमिकादेवाग्निस्तराणाम्प्रतीयमानत्वात्। तस्यैव वाऽनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः। सोऽयमपूर्वोवाक्स्तम्भनमन्त्रो भवताभ्यूहितः। नूनं यस्य प्रभावाद् भगवता सुरगुरुणा लोकायतकानि सूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा नोपदिष्टाः, भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यन्नाभाषि। नापि द्वितीयः। तथाहि स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारम्प्रति प्रमाणादीनाम् हेतुता तत्सत्त्वाऽननभ्युपगमे निवर्तेत। नत्वेवं सम्भवति। तथा सति तत्सखानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हे त्वनुपपत्तेः। उक्तश्चायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपापलापो न शक्यत इति // 14 // ___ अथ मन्यसे कथकवाग्व्यवहारम्प्रति हे तुत्वात् प्रमाणादीनां सत्वं, सखाच्चभ्युपगमः, यत्सत् तद् अभ्युपगम्यते इति स्थितेरिति। मैवम्। कस्यापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारम्प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सखाच्चाभ्युपगमोभवता प्रसाध्यः // 15 // कथातः पूर्वं तत्त्वावधारणं वा परपराजयं वाऽभिलषद्भ्यां कथकाभ्यां यावता विनाऽभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम्। तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यते इति व्यवहारनियमसमयमेव बध्नीतः // 16 // स च -प्रमाणेन तर्केण च व्यवहर्त्तव्यं वादिना। प्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमनिग्रहस्थानं तस्य दर्शनीयम् / तव्युत्पादने प्रथमस्य भङ्गोव्यवहर्तव्यः / अन्यथातु द्वितीयस्यैव / तादृशेतरौ जेतृतया व्यवहर्तव्यौ। प्रामाणिकः पक्षः तात्त्विकतयाव्यवहर्त्तव्यःइत्यादिरूपः / / 17 // नापि तृतीयः। लोकव्यवहारो हि प्रमाणलोकव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा? नाद्यः, विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात्, तदर्थमेव च पूर्वं नियमस्य गवेषणात् / नापि द्वितीयः, शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्त्तव्यत्वापातात्। पश्चात् तद्विचारबाध्यतया नाभ्युपेयते इति