SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ खण्डनखण्डखाद्यात् 23 चेत्, तर्हि प्रमाणादयोपि यदि विचारबाध्या भविष्यन्ति तदानाभ्युपेया एव, अन्यथा तूपगन्तव्या इति लोक व्यवहारसिद्धतया सत्त्वमभ्युपगम्यते इति तावन्न भवति / / 21 // नापि चतुर्थः। यादृशो भवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथायामालम्ब्यते, तस्यैव प्रमाणादिसत्वासत्वानुसरणोदासीनैरस्माभिरप्यवलम्बनात्। तस्य यदि मां प्रति फलातिप्रसज्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः // 22 // अद्वैतं पारमार्थिकतया आविद्यकैस्तकॆर्बाधितुमशक्यम् ननु किमद्वैतपरमार्थताभ्युपगमेन समाहितं भवति? यत उपजीव्यबाधादद्वैते प्रमां श्रुतिर्जनयितुं न शक्नोतीति ब्रूमः // 156 // मैवम् / अद्वैतं हि पारमार्थिकमिदं पारमार्थिकेन भेदेन बाध्येत, नत्वविद्या विद्यमानेन, तस्माद् अविद्याव्यवस्थितं भेदं तद्बोधं चोपजीवन्त्या न पारमार्थाद्वैतबुद्धरुपजीव्यत्वबाधः। यदि श्रुतिजन्या भवन्त्यप्यद्वैतबुद्धिः अविद्याविद्यमाना, तथापि तद्विषयस्तावत् परमार्थसदेवाद्वैतम् / विरोधेन च तस्याः बाध्यता, स च नास्तीति // 157 / / तस्मात् - पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः। बाधनादुपजीव्येन बिभेति न मनागपि // 23 // श्रुतिरपि तदाह द्वितीयाद्वै भयं भवतीति // 158 // तच्चाद्वैतं ब्रह्मैवेदं सर्वमिति' श्रुत्यर्थेन सहैक्यमापन्नं ब्रह्मैव स्यात्, विज्ञानमानन्दं ब्रह्मेति' च श्रुत्याज्ञानान्दात्मतया व्यवतिष्ठते। तेन यदिदमद्धतज्ञानं श्रुत्या जनितं तद्विज्ञानाद्वैतात्मन्येव निविशते // 159 // ननु कथं तस्य श्रुत्या जन्यत्वमुपपद्यते? सत्यम्, एवं स्यात्, यदि तस्य पारमार्थिकी श्रुत्या जन्यतापि स्यात्, अविद्याव्यवस्थिता तु तजन्यता न पारमार्थिकेनाजन्यत्वेन विरुद्धयते / / 160 / / अत एव श्रुत्येदमेकं साध्यते / यत्तु, तत्र यद्यकता भेदाभावो, यदि चैकत्त्वसंख्या, यदि वा ज्ञानात्मकत्वं, यदिवाऽन्य एवैकत्वनामा कश्चिदभेदापरपर्यायो धर्मस्तद्वत्वंबोध्यते,तच्चाद्वैतव्याघातकत्वान्न सेढुं शक्नोति, तदा तदपि निष्पीडनम् असहमानं तज्ज्ञानं श्रुतिजन्यत्वेन सहैव निवर्तताम्। यत्तु तादृशस्याद्वैतस्य धर्मस्य धर्मितया प्रमितं तन्मात्रमबाधादधिगतं, परमार्थतो व्यवतिष्ठताम् / न हि परमार्थ-शुक्ती रजततया प्रतीयते यदा, तदा बाधात्तत्र रजतत्वे व्यावर्त्तमाने धर्मिव्यक्तिरपि तदपराधान्निवर्तते // 161 //
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy