________________ खण्डनखण्डखाद्यात् 21 कलिङ्गासिद्धेः। न च सामग्र्यभावो लिङ्गम्। तस्याप्यसिद्धेः। न च ज्ञानाभावेन तस्यानुमानम्। अन्योन्याश्रयतापत्तेः, सामग्रयभावाज्ज्ञानाभावानुमानं तदभावाच्च सामग्र्यभावानुमानमिति। नचैवं सति वेदान्तिनामपि ज्ञानाभावानुमानासंभवः। अवस्थाभेदसंभिन्नभावरूपाज्ञानसंवेदनादेव सुषुप्त्यवस्थायां तद्विरुद्धस्य ज्ञानस्य तत्सामग्र्याश्चाभावानुमानात्, त्वयापि गत्यन्तराभावादेवमेव ज्ञानाभावानुमानस्यावश्याभ्युपेयत्वात्। न चैवंविधमज्ञानमद्याप्यसिद्धमिति वाच्यम्। तत्प्रमाणस्य दर्शितत्वात्। त्वदुक्तमर्थे न जानामीति व्यवहारान्यथानुपपत्तिरपि भावरूपाज्ञानसद्भावे मानम्। न च प्रमाणतो न जानामीत्येवंपरतयापि व्यवहारोपपत्तिः। त्वदुक्तेऽर्थे प्रमाणज्ञानं मम नास्तीत्यस्य विशिष्टविषयज्ञानस्य प्रमात्वात्, तद्विशेषणतयार्थस्यापि प्रमाणेनाधिगतत्वात्, स्ववचनव्याघातापत्तेः। एतदतिरिक्तप्रमाणज्ञानं त्वदुक्तेऽर्थे मम नास्तीति वदतो वचनव्याघातदोषानुषङ्ग एवास्यापि ज्ञानस्य पूर्ववदेव प्रमाणजन्यत्वात्। न च सामान्यतः प्रमाणेनार्थस्याधिगमेऽपि विशेषानधिगमाददोषः। विशेषस्याप्यधिगमानधिगमयोः पूर्वोक्तदोषानतिवृत्तेः। ननु भावरूपमप्यज्ञानं ज्ञाननिरस्यमभ्युपगम्यते भवद्भिस्तत्कथं ज्ञायमानेऽर्थे न जानामीति व्यवहारः। मैवम्। अस्मन्मतेऽज्ञानस्य साक्षिसिद्धतया प्रमाणाबोध्यत्वात्, प्रमाणज्ञानोदयात्प्राकालेऽज्ञानं तद्विशेषितोऽर्थःसाक्षिसिद्धोऽज्ञात इत्यनुवादगोचरो भवति, भवति च प्रश्नार्ह इत्यविरोधात्। उक्तं च संप्रदायविद्भिः सर्वे वस्तु ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषय एवेति। खण्डनखण्डखाद्यात् प्रमाणादीनां सत्त्वं स्वीकृत्यैव वादिभिः कथा प्रवर्त्तयितुं शक्येत्येतस्य खण्डनम् अथ कथायां वादिनो नियममेतादृशम् मन्यन्ते-प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयम् / / 4 // " तदपरे न क्षमन्ते / तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयम् कथकेन तत् कस्य हेतोः? किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्याम् तदेभ्युपगमसाहित्यनियतस्य वाग्व्यवहारस्य