________________ 20 गद्यसंग्रहः तत्त्वप्रदीपिका-चित्सुखीतः लक्षणप्रमाणाभ्यां भावाभावविलक्षणस्य अज्ञानस्य सिद्धिः न तावल्लक्षणासंभवस्तथाहि- "अनादि भावरूपं यद्विज्ञानेन विलीयते तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षते // 9 // " अनादित्वे सति भावरूपं विज्ञाननिरस्यमज्ञानमिति लक्षणमिह विवक्षितम् / न तावदिहाव्याप्तिः / सर्वेषामप्यज्ञानानामुक्तरूपत्रयानुगमात्। नाप्यतिव्याप्तिः। अनादेर्भावस्यात्मनो निवर्त्यत्वाभावेन ज्ञाननिवर्त्यत्वस्याप्यभावात्, तदन्यस्य च परमाणोस्तद्गत-श्यामत्वादेश्च स्वरूपतोनङ्गीकृतस्य दूरत एवानादित्वानङ्गीकारात्।नचासंभवित्वं, भावाभावविलक्षणस्याज्ञानस्याभावविलक्षणत्वमात्रेण भावत्वौपचारादात्मवदनादिभावत्वेनानिवर्त्यत्वानुमानानुपपत्तेः। नचैवंविधे मानासंभवः। यतः-देवदत्तप्रमा तत्स्थप्रमाभावातिरेकिण:। अनादेर्ध्वंसिनीमात्वादविगीतप्रमा यथा // 10 // विगीतं देवदत्तनिष्ठप्रमाणज्ञानं देवदत्तनिष्ठ प्रमाऽभावातिरिक्तानादेर्निवर्तकं प्रमाणत्वाद्यज्ञदत्तादिगतप्रमाणज्ञानवदित्यनुमानम्। ये तु प्रमा प्रमाप्रागभावनिवृत्तिरेव न तु निवर्तिकेति मन्यन्ते तान्प्रति, देवदत्तप्रमा तनिष्ठप्रमाभावातिरिक्तानादिनिवृत्तिरिति प्रयोक्तव्यम्। न चैतदसमवेतत्वमेत दन्यसमवेतत्वं वा तत्रोपाधिः। साध्याव्याप्तेः। एतत्समवेतसुखदु:खेच्छाद्वेषप्रयत्नानामेतन्निष्ठप्रमाभावातिरिक्तानादेःस्वप्रागभावस्य निवर्तकत्वेन साध्ये विद्यमानेपि त्वदुक्तोपाधेरभावात्। न च विवादपदमनादेर्भावस्य निवर्तकं न भवति पदार्थत्वात्संप्रतिपन्नवदिति प्रत्यनुमानविरोधः। सत्ताद्रव्यत्वाद्यनिवर्तकत्वेन सिद्धसाधनत्वात्। ननुसंप्रतिपन्नात्मादिपदार्थातिरिक्तस्य भावस्याभावातिरिक्तस्य चानादेर्न निवर्तकमिति विशेषणादिदमदूषणमिति चेन्न। तस्य तवाप्रसिद्ध-तयाऽप्रसिद्धविशेषणत्वापत्तैः / किं च "न किंचिदवेदिष" मिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र प्रमाणम्। न च ज्ञानाभावविषयोऽयमनुभवः। अभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानभवितुमयोग्यत्वात्। न च भेदसादृश्यादिवत्स्वरूपेणाभावस्यापि निर्विकल्पकबुद्धिबोध्यता। तथात्वे सादृश्यादिवदेव भावत्वापत्तेः, निर्विकल्पकबुद्धिबोध्यो भाव इति परैर्लक्षणाङ्गीकारात्। नायं सुषुप्तिकालीनानुभवजपरामर्श :, कितूत्थितस्येदानीमेव सौषुप्तिकज्ञानाभावानुमानमिति च न वाच्यम्। तदनुमाप