________________ छान्दोग्योपनिषदः कथमसतः सज्जायतेति / सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् // 2 // तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत, तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत / तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते // 3 // ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते / / भूमा सुखं, नाल्पे सुखं, भूमा च ब्रह्मैव य आत्मा सर्वेषाम् यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति खण्डः // 22 // ___ यो वै भूमा तत्सुखं नाल्पे सुखमस्ति, भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति, भूमानं भगवो विजिज्ञास इति // 1 // इति त्रयोविंशः खण्डः // 23 // यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं, यो वै भूमा तदमृतमथ यदल्पं तन्मयं, स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिनीति // 1 // प्रजापतिः असुरप्रतिनिधिं विरोचनं सुरप्रतिनिधिमिन्द्रं चात्मानमुपदिदेश। विरोचनेन देहं एवात्मत्वेन ज्ञातः, इन्द्रेण च चिरंतप्त्वा सत्य आत्माज्ञातः। य आत्माऽपहतपाप्मा विजरो विमृत्युर्विंशोको विजिर्घोत्सोऽपिपासः सत्यकामः सत्यसंकल्प: सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच // 1 // तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हत तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः // 2 // तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति, तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः, स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति // 3 // तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो