________________ गद्यसंग्रहः दिशोऽङ्गाराः अवान्तरदिशो विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवा वर्ष जुह्वति / तस्या आहुतेरन्नं संभवति / / 2 / / इति षष्ठः खण्डः // 6 // पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति // 2 // इति सप्तमः खण्डः // 7 // योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा: अभिनन्दा विस्फुलिङ्गाः॥१॥ तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति // 2 // इत्यष्टमः खण्डः // 8 // इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते // 1 // स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति // 2 // एकस्य ब्रह्मणो विज्ञानेन सर्वविज्ञानं भवति ॐ श्वेतकेतुर्हाऽऽरुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्य, न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति // 1 // स ह द्वादशवर्ष उपेत्य चतुर्विशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय, तं ह पितोवाच // 2 // श्वेतकेतो यन्नु सौम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति // 3 // यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् // 4 // यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचाऽऽरम्भणं विकारो नामधेयं लोहमित्येव सत्यम् // 5 // यथा सोम्यैकेन नखनिकृन्तनेन सर्वं काष्र्णायसं विज्ञातं स्याद्वावाचाऽऽरम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवं सोम्य स आदेशो भवतीति // 6 // न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्धयेतदवेदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच // 7 // इति प्रथमः खण्डः // 1 // सतो ब्रह्मतत्त्वादेव विश्वस्योद्भवः सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् / त?क आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत // 1 // कुतस्तु खलु सोम्यैवं स्यादिति होवाच