________________ छान्दोग्योपनिषदः पञ्चाग्निविधा- आदित्यः, पर्जन्यः, पृथिवी, पुरुषः योषिद् इति पञ्चाग्नयः श्वेतकेतुर्हाऽऽरुणेयः पञ्चालानां समितिमेयाय, तं ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति // 1 // वेत्थ यदि तोऽधि प्रजाः प्रयन्तीति / न भगव इति, वेत्थ यथा पुनरावर्तन्त 3 इति / न भगव इति, वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना 3 इति / न भगव इति / / 2 / / वेत्थ यथाऽसौ लोको न संपूर्यत 3 इति / न भगव इति, वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति / नैव भगव इति // 3 // अथानु किमनु शिष्ठोऽवोचथा, यो हीमानि न विद्यात्कथं सोऽनुशिष्टो ब्रुवीतेति, स हाऽऽयस्तः पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाशिषमिति // 4 // पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकं च नाशकं विवक्तुमिति, स होवाच यथा मा त्वं तदैतानवदो यथाऽहमेषां नैकं च न वेद / यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति // 5 // स ह गौतमो राज्ञोऽर्धमेयाय, तस्मै ह प्राप्तायाहाँचकार, स ह प्रातः सभाग उदयाय, तं होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति, स होवाच तवैव राजन्मानुषं वित्तं, यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति, स ह कृच्छ्री बभूव ॥६॥तं ह चिरं वसेत्याज्ञापयांचकार, तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति / तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥७॥इति तृतीयः खण्डः असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति // 2 // इति चतुर्थः खण्डः // 4 // पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गाः // 1 // तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं संभवति // 2 // इति पञ्चमः खण्डः // 5 // पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिः