________________ गद्यसंग्रहः चिकित्सा वा वृत्तविचिकित्सा वा स्यात् // 3 // ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता आयुक्ताः // अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन्। तथा तेषु वर्तेथाः। एष आदेशः // एष उपदेशः // एषा वेदोपनिषत् // एतदनु-शासनम्। एवमुपासितव्यम् / एवमु चैतदुपास्यम् / / आनदस्य मीमांसा ब्रह्मानन्द एव सर्वश्रेष्ठ आनन्दः भीषाऽस्माद्वातः पवते / / भीषोदेति सूर्यः॥भीषाऽस्मादग्निश्चेन्द्रश्च // मृत्युर्धावति पञ्चमः // इति / सैषाऽऽनन्दस्य मीमांसा भवति // युवा स्यात्साधुः युवाऽध्यापकः।। आशिष्ठो द्रढिष्ठो बलिष्ठः॥ तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दः / ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः॥ श्रोत्रियस्य चाकामहतस्य॥ते ये शतं मनुष्यगन्धर्वाणामानन्दः॥सएको देवगन्धर्वाणामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवगन्धर्वाणामानन्दाः / स एकः पितृणां चिरलोकलोकानामानन्दः // श्रोत्रिस्य चाकामहतस्य // ते ये शतं पितृणां चिरलोकलोकानामानन्दाः / स एक आजानजानां देवानामानन्दः / श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः। स एकः कर्मदेवानां देवानामानन्दः // ये कर्मणा देवांनपियन्ति / श्रोत्रियस्य चाकामहतस्य // ते ये शतं कर्मदेवानां देवानामानन्दाः / स एको देवानामानन्दः // श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवानामानन्दाः // स एक इन्द्रस्यानन्दः॥३॥श्रोत्रियस्य चाकामहतस्य / ते ये शतमिन्द्रस्यानन्दाः ॥स एको बृहस्पतेरानन्दः।। श्रोत्रियस्य चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः। श्रोत्रियस्य चाकामहतस्य / ते ये शतं प्रजापतेरानन्दाः // स एको ब्रह्मणो आनन्दः / श्रोत्रियस्य चाकामहतस्य // 8 // स यश्चायं पुरुषे / / यश्चासावादित्ये / स एकः // स य एवंवित् / अस्माल्लोकात्प्रेत्य // एतमन्नमयमात्मानमुपसंक्रामति / एतं प्राणमयमात्मानमुपसंक्रामति // एतं मनोमयमात्मानमुपसंक्रामति' // एतं विज्ञानमयमात्मानमुपसंक्रामति / / एतमानन्दमयमात्मानमुपसंक्रामति / /