________________ मुण्डकोपनिषदः द्वे विद्ये परा अपरा च, अपरायाः विषयो जगत्, परायाः विषयो जगत्कारणं ब्रह्म शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः प्रपच्छ। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति // 3 // तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च // 4 // तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति / अथ परा यया तदक्षरमधिगम्यते / / 5 / / यत्तद्देश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः // 6 // यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् // 7 // तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् / / 8 // यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते // 9 // तैत्तिरीयोपनिषदः अधीतविद्यस्य गुरुकुलाद् गृहं प्रत्यावर्तमानस्य गुरुणाऽनुशासनम् वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति / सत्यं वद // धर्म चर / / स्वाध्यायान्मा प्रमदः // आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सी:। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम् / / स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् // 1 // देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव // पितृदेवो भव / आचार्यदेवो भव // अतिथिदेवो भव // यान्यनवद्यानि कर्माणि तानि सेवितव्यानि / नो इतराणि // यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि // 2 // नो इतराणि // ये के चास्मच्छ्रेयांसो ब्राह्मणाः। तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्। श्रद्धया देयम्। अश्रद्धयाऽदेयम्।, श्रिया देयम्। ह्रिया देयम्। भिया देयम्। संविदा देयम् // अथ यदि ते कर्मवि