________________ xviii 149-164 गद्यसंग्रहः 39. सौगतसिद्धान्तसारसंग्रहात् प्रतीत्यसमुत्पादस्य द्वैविध्यम् / सर्वधर्माणां मृषात्वं जानतः संसारो न भवति / शून्यताया निर्वाणत्वोक्त्या नास्तिक्यं न भवति।नास्तिकमाध्यमिकयोर्भेदः। निर्वाण बोधोपायतया संवृतिरभ्युपगन्तव्या।अशेषकल्पनाक्षयो निर्वाणं, सैवशून्यता। अन्यथात्वेन भावानां सस्वभावतासाधनम्।अव्यभिचारिणो धर्मस्यैव स्वभावतया अन्यथात्वं सस्वभावताबाधकम्। संसारिणोऽभावेन संसरणस्यासाम्भवतया नसंसारेण भावानां स्वभावः सिद्ध्यति।निर्वाणस्याभावेन तत्प्रतिद्वन्द्विकतयाऽपि संसारो न सिद्ध्यतिः अस्ति संसारः संभवति निर्वाणमितिग्रहोः मुमुक्षुभिस्त्याज्यः। यः स्वं परं च पश्यति सः संसारे विपद्यते, य आर्यसत्यानां यथार्थद्रष्टा स स्वपरयोरदर्शनेन मुच्यते। सर्वप्रपञ्चनिवृत्तिलक्षणाशून्यतैव निर्वाणं तच्च नैरात्म्यदर्शनाजायते। अधिकारिभेदेन आत्मनैरात्म्यादीनां मिथविरुद्धानामपि उपदेशस्य सार्थक्यम्। निषिद्धे निर्वाणे तदौपयिकबुद्धदेशनायाः धर्मसत्त्वादीनां वस्तुतोऽसत्त्वेन वैयर्थ्यशङ्कानिरासः। आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धेषु प्रत्ययोपनिबन्धेषु च न कस्यापि तत्कार्यकारित्वावबोधः। अविद्यायाः स्वरूपं तन्मूलाः क्लेशा उपक्लेशाश्च। 40. तत्त्वसारात् जीव विचारः। मनसोऽणुत्वम्। जीवस्वरूपम्। 41. आचार्य बदरीनाथ शुक्लप्रणीत-निबन्धात् आत्म-विचारप्रसङ्गे न्यायशास्त्रीयविचार-पद्धत्या देहात्म वादस्य सम्भाव्यता। 42. तत्त्वोपप्लवग्रन्थात् आत्मानुमानस्य निरासः। नैयायिकादि संमतस्यात्मानुमानस्य निरासः। तथागतसंमतस्यानुमानस्य निरासः शब्दप्रामाण्यनिरास: विवक्षासूचकत्वेन शब्दप्रामाण्यं स्वीकुर्वतां मतस्य खण्डनम्। 165-171 171-185 186-200