________________ विषयानुक्रमणिका xvii 34. मीमांसादर्शने मीमांसाशाबरभाष्यात् 115-127 वेदमधीत्य समावर्तनात् पूर्वं धर्मो जिज्ञासितव्यः। यः पुंसां वेदवेद्यः श्रेयस्करः स धर्मः। शब्दप्रामाण्ये आक्षेपः।शब्दार्थसम्बन्धस्य अपौरुषेयतया शब्दप्रामाण्यस्य समर्थनम्। शब्दार्थसम्बन्धे आक्षेपः तत्परिहारञ्च, अक्षराणां शब्दत्वसमर्थनम्। आकृतेः गवादि शब्दार्थत्वसाधनम्। सम्बन्धकस्य पुंसोऽसिद्धया शब्दार्थसम्बन्धस्य अपौरुषेयत्वम् / वेदानुक्तानि कर्माणि नापेक्ष्याणि, इति पक्षोपस्थापनम्। वैदिककर्म स्मार्तकर्मकृतामभिन्नतया स्मार्तकर्मणांतदनुमितवेदमूलकतया प्रामाणिकत्वम्। श्रुतिविरुद्धाःस्मृतयोऽप्रमाणम्।औदुम्बर्या:सर्ववेष्टन-स्पर्शनयोः विकल्पविधित्वखण्डनम्। अपूर्वमाख्यातपदप्रतिपाद्यम्। अस्त्यपूर्वम्। 35. जैनदर्शने हेमचन्द्राचार्यकृत-प्रमाणमीमांसातः वस्तुनोऽनेकान्तात्मकता। व्याप्तिज्ञानौपयिकस्य ऊहज्ञानस्य स्वरूपम्। 36. हरिभद्रसूरिकृत-शास्त्रवार्तासमुच्चयात् 134-136 सुखदुःख-विवेकः। 37. जैनदर्शने स्याद्वादमञ्जरीतः 136-140 श्रीवर्धमानस्वरूपम्। सप्तभङ्गी। बौद्धदर्शने तत्त्वसंग्रह-प्रथमभागात् 140-142 शास्त्रारम्भे शास्त्रस्य आसाधारणक्रियात्मकं प्रयोजनं वक्तव्यम्। अनन्तैः गुणैः भगवतः स्तोतुमशक्यतया गुणविशेषेणैव स स्तोतव्यः तत्त्वसंग्रहद्वितीयभागात् रागादीनामात्मात्मीयग्रहमूलकत्वेन नैरात्म्यदर्शनान्निवृत्तिः। आत्मदर्शनं कल्पितविषयकतया दुर्बलत्वाद् अकल्पितविषयकेण बलवता नैरात्म्यदर्शनेनैव बाध्यते। 128-134 142-148