________________ xvi 93-100 गद्यसंग्रहः प्राणिनां दशा। वैदिकसम्प्रदाय स्य हासप्रकारवर्णनम्। वेदास्तित्वं महाजनपरिग्रहायत्तम्। धर्मसम्प्रदायप्रवर्तने ईश्वरादन्यो न विश्वासार्ह : 29. न्यायकुसुमाञ्जलि-तृतीयस्तबकात् 88-91 योग्यानुपलब्धेरेवाभावग्राहकतयाननुपलब्ध्या ईश्वराभावोग्रहणार्ह : अनुपलब्धिरेवभावग्राहिकेति चार्वाकमतम-- संगतम्। अनुपलभ्यमानोपाधिवशादनुमानप्रमाणानुप पत्तिशङ्का तत्परिहारश्च। 30. न्यायकुसुमाञ्जलि - पञ्चमस्तबकात् 91-93 वृद्धव्यवहारादीश्वरसिद्धिप्रकारः। वेदकर्तृत्वेनेश्वर सिद्धिः। कृत्स्नवेदप्रतिपाद्यतया ईश्वरसिद्धिः। 31. आत्मतत्त्वविवेकात् आत्मतत्त्वज्ञानादेव आत्यन्तिकी दु:खनिवृत्तिः / प्रयोजनानुरोधेनापोहस्वीकारनिरासः। बाह्यार्थ-भङ्गवादः। क्षणिकं विज्ञानमेव वस्तु, तदन्यत् सर्वमवस्तुभूतमिति बौद्धानां विज्ञानवादस्यालोचनम् / आत्मास्तित्वे प्रमाणम्। वेदागम एवं सर्वज्ञ-प्रणीतः। 32. न्यायमञ्जरीतः 101-110 पुरुषार्थकामैः शास्त्रस्यैव शरणं ग्राह्यम्। चतुर्दशविद्यास्थानानि-विद्यास्थानेषु मुख्यानां वेदानां प्रामाण्यप्रतिष्ठापकतया अक्षपादस्य न्यायशास्त्रमेव विद्यास्थानानां प्राणप्रदम्। पद-वाक्य-स्वरूप-निरूपणसन्दर्भ स्फोटविषयक-विस्तृतिपूर्वकं स्फोटसिद्धान्तस्य तत्प्रतिकूलमालोचनम्। 33 वैशेषिकदर्शने प्रशस्तपादभाष्यात् सृष्टिसंहारप्रकरणम् / आत्मप्रकरणम् / धमलक्षणम् / / अधर्मप्रकरणम् / संसारापवर्गप्रकरणम् / विशेषप्रकरणम् / समवायप्रकरणम् / 110-115