________________ विषयानुक्रमणिका 67-73 73-77 25. सांख्यतत्त्वकौमुदीतः जिज्ञासितं ब्रुवन्नेव लोके आद्रियते, जिज्ञासितं दुःखत्रयाभिधातोपायं ब्रुवतः सांख्याचार्यस्य वचो नूनं श्रोतव्यम् / लोकदृष्टोपायात् दुःखं नैकान्ततोः निवर्तते।वेददृष्टादुपायादपि नैकान्ततो निवृत्तिःदु:खानाम्।प्रकृतिपुरुषयो:विवेकज्ञानादेव दु:खानामेकान्ततोनिवृत्तिः संभवति नान्यथा,उक्तविवेकज्ञानस्योपयोगः। अचेतनापि प्रकृतिः पुंसो मोक्षाय प्रवर्तते वत्सस्य जीवनाय गोः पय इव। 26. योगसूत्रभाष्यात् योगनिष्पत्तेः उपायः / वितर्कबाधने प्रतिपक्षभावनम्। संस्कारान् साक्षात्कृत्य योगीपूर्वं जन्म जानाति / संसारबीजक्षये धर्ममेध-समाधिर्जायते, तं प्राप्तस्य योगिनो ज्ञानस्य अनन्तो विस्तारो भवति, किमपि तस्य अज्ञातं नावशिष्यते। कूटार्थनित्यता पुंसः परिणामि नित्यता सत्त्वादिगुणानाम्। प्रकृते: विविच्य तिष्ठतः पुसः स्वरूपे प्रतिष्ठानरूपं कैवल्यं जायते। 27. न्यायकुसुमाञ्जलितः येन केनापिरूपेण ईश्वरः सर्वमान्यः, वास्तविकस्य तत्स्वरूपस्य निर्णयाय तदनुमानात्मकं मननमावश्यकम्। विश्वम्, अलौकिकहेतुकम्, अलौकिकहेतुश्च विहितनिषिद्धक्रियाजन्यं धर्माधर्माकमदृष्टम् / कर्मणांकालान्तरभाविफलजनकताया उपपत्तयेतदीयद्वार रूपेण अदृष्टस्याभ्युपगमोऽनिवार्यः / भावस्येव अभावस्यापि हेतुत्वं दुस्तर्कसिद्धम्। नित्यस्य विभोः कारणत्वांनुपपत्तिशङ्का तत्परिहारश्च। 28. न्यायकुसुमाञ्जलि-द्वितीयस्तबकात् धर्मसम्प्रदायः परमैश्वरैकमूलकः। सृष्टेः सादित्वमनुमानसाक्षिकं शास्त्रसाक्षिकञ्च / ब्रह्माण्डे विलीने तदन्तर्गतानां 78-82 82-88