________________ 47-54 55-59 गद्यसंग्रहः 21. महेश्वरानन्दस्य -महार्थमञ्जरीतः आत्मनः परमेश्वराभेदविस्मरणादेव क्लेशः। जीवस्य प्रत्यभिज्ञैव शरणम्। समग्रप्रपञ्चः परमेश्वरप्रकाशात्मकतयाऽभिन्नः। सर्वज्ञः सर्वकर्ता पूर्णः स्वतन्त्रः परमात्मैव कलादिकञ्चकपञ्चकवशाद् जीवत्वमापद्यते। परमेश्वरोपासनाक्रमे प्राणायामस्य महत्त्वम्। हृदयं खलु प्रकाशविमर्शमेलापलक्षणम् अन्तस्तत्त्वम्, संसारव्यसननिवृत्तये तद्विषयेभ्यः परावृत्य प्रत्यगानन्दस्वरूपे स्वात्मनि योजनीयम्। 22. सौन्दर्यलहरीतः सादाख्या कला शुद्धविद्या सदाशिवेन मिलिता षड्विंशतत्त्वरूपतां भगवती एव परमात्मेत्येवं शिवशक्त्योरैक्यम्। त्रैवर्णिकैः श्रीचक्रस्य बाह्यपूजनं न कार्यं किन्तु तादात्म्यानुसन्धानात्मकमान्तरपूजनमेव कार्यम्। षड्विधैक्यानुसन्धानमहिम्ना गुरुकृपालब्धमहावेद्यमहिम्ना च भगवती मणिपूरे प्रत्यक्षा भवति। निर्दु:खस्य सायुज्यं प्राप्तस्य शिवशक्त्योरेकात्मतैव मुक्तिः। 23. न्यायदर्शने वात्स्यायनभाष्यात् ज्ञानस्य प्रामाण्यं प्रवृत्तिसामर्थ्यादनुमेयम्, ज्ञानस्यार्थगोचरत्वे प्रमाता, प्रमाणं, प्रमेयं, प्रमितिरिति विद्यासु अर्थतत्त्वं परिसमाप्यते, सद् असद् द्विविधं वस्तु, उभयमपि प्रमाणवेद्यम् / आत्मनोऽनुमापका हेतवः तत्प्रयोगप्रकार स्वदुः खाना-मात्यन्तिकनिवृत्तिमोक्षः, न तत्र सुखं तदभिव्यक्तिर्वा। ऋणक्लेशप्रवृत्तिभिः अपवर्गस्यानुपपत्तिशङ्का। ऋणादिभिः अपवर्गानुपपत्तिशङ्कापरिहारः। 24. न्यायवार्तिकात् दु:खं मुख्यगौणभेदादेकविंशतिप्रकारः। संसारोऽनादिः, तत्त्वज्ञानेन आत्मनो मूलस्य मिथ्याज्ञानस्य निवृत्तौ निवर्तते। 60-66 66-67