SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ गद्यसंग्रहः दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु - परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच / / 4 / / इति सप्तमः खण्डः // 7 // उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति, तौ होदशरावेऽवेक्षांचक्राते, तौ ह प्रजापतिरुवाच किं पश्यथ इति, तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति // 1 // तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति / तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते / तौ ह प्रजापतिरुवाच किं पश्यथ इति // 2 // तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः // 3 // तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्याऽऽत्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति, सह शान्तहृदय एव विरोचनोऽसुराज्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्यः आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववासोतीमं चामुं चेति // 4 // तस्मादप्योहाददानमश्रद्धानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते // 5 // इत्यष्टमः खण्डः / / 8 / / अथ हेन्द्रोऽप्राप्यैवदेवानेतद्भयं ददर्श यथैव खल्वयमस्मिन्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसन: परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे सामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति // 1 // स समित्पाणिः पुनरेयाय, तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति, स होवाच यथैव खल्वयं भगवोऽस्मिन्शरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसन: परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥२॥एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि, वसापराणि द्वात्रिंशतं वर्षाणीति, स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच / / 3 / / इति नवमः खण्डः // 9 //
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy