________________ 140 गद्यसंग्रहः __ अथ केऽपि सप्तभङ्गाः, कश्चायमादेशभेद इति उच्यते। एकत्र जीवादौ वस्तुनि एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयो: पर्यालोचनया कृत्वास्याच्छब्दबलान्वितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यास:सप्तभङ्गीति गीयते। तद्यथा। स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः॥१॥स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः // 2 // स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः // 3 // स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः // 4 // स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः॥५॥स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः // 6 // स्यादस्त्येव स्थान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः // 7 // __ इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च। तत्र सकलादेशःप्रमाणवाक्यम्। तल्लक्षणं चेदम्-प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्याद् अभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः। अस्यार्थ:- कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेधर्मधमिणोरपृथग्भावस्य प्राधान्यं तस्मात् कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः। तद्विपरीतस्तु विकलादेशो नववाक्यमित्यर्थः। अयमाशयः- यौगपद्येनाशेषधर्मात्मकं वस्तु काचादिभिरभेदप्राधान्यवृत्त्याऽभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात्। विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयात्मकत्वात्। बौद्धदर्शने तत्त्वसंग्रह-प्रथमभागात् शास्त्रारम्भे शास्त्रस्य असाधारणक्रियात्मकं प्रयोजनं वक्तव्यम् 'शास्त्रेषु हि परं प्रवर्तयितुकामो वक्ता शास्त्रादौ प्रयोजनमभिधत्ते, न व्यसनितया' इति / कथं च परः प्रयोजनोपदेशाच्छास्त्रेषु प्रवर्तितो भवति ? यदि तद्गतमेव प्रयोजनमभिधीयते, नान्यगतम्, न हि अन्यगतप्रयोजनाभिधानादन्यत्र प्रेक्षावतः प्रवृत्तिर्भवेत् / विशिष्टार्थप्रतिपादनसमर्थं च वचनं शास्त्रमुच्यते, नाभिधेयमात्रम् ?