________________ 136 गद्यसंग्रहः प्रवृत्यनिर्वाहकत्वात्। एतेन वर्तमानोऽप्यचिरमनुभूयते' इति निरस्तम्,तथावेद्यताया मुर्छाद्यवस्थायामपि सम्भवात्। यत्तु सशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः इति श्रुतेर्मुक्तौ सुखाभावसिद्धिः, द्वित्वेनोपस्थितयोः प्रियाप्रिययोः प्रत्येकं निषेधान्वयादिति, तदसत्, प्रियाप्रियोभयत्वावच्छिन्नाभावस्यैवात्र विषयत्वात्, द्वित्वस्याख्यातान्विताभावप्रतियोगिगामितयैवोपपत्तेः। उपपादितं चैतदन्यत्र। न चेदेवम् सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् / तं वै मोक्षं विजानीयाददुष्प्राप्यमकृतात्मभिः // इत्यादि वचनविरोधः॥ __ (स्या०) न च शरीरादिकं विना सुखाद्यनुत्पत्तिर्बाधिका, शरीरादेर्जन्यात्मविशेषगुणत्वावच्छिन्नं प्रत्येव हेतुत्वात्, तत्र च जन्यत्वस्य ध्वंसप्रतियोगित्वरूपस्येश्वरज्ञानादेरिव मुक्तिकालीनज्ञानसुखादेरपि व्यावृत्तत्वादिति। जैनदर्शने स्याद्वादमञ्जरीतः इह हि विषमदुःखभाररजनितिमिरतिरस्कारभास्करानुकारिणा वसुधातलावतीर्णसुधासारिणीदेश्यदेशनावितानपरमाईतीकृतश्रीकुमारपाललक्ष्मीपालवर्तिताभयदानाभिधानजीवातु संजीवितनानाजीवप्रदत्ताशीर्वादमाहात्म्यकल्पावधिस्थायिविशदयश:शरीरेण निरवद्यचातुर्विद्यानिर्माणैकब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्ध श्रीसिद्धसेनदिवाकरविरचितद्वात्रिंशद्वात्रिंशिकानुसारि श्रीवर्धमानजिनस्तुतिरूपमयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वावबोधनिबन्धनं विदधे।तत्र च प्रथमद्वात्रिंशिकायाःसुखोन्नेयत्वाद् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या नि:शेषदुर्वादिपरिषदधिक्षेपदक्षायाः सुखोन्नेयत्वाद् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या नि:शेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिबीजप्रबोधविधिर्विधीयते। तस्याश्चेदमादिकाव्यम् - अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् / श्रीवर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये // 1 //