________________ हरिभद्रसूरिकृतशास्त्रवार्तासमुच्चयात् 135 (स्या०) यद्वा नित्यं सुखं बोधयित्वा तत्र ब्रह्माभेदो विधिनैव बोध्यते, न च वाक्यभेदः, वाक्यैकवाक्यत्वात्। न च आनन्दम्' इत्यत्र नपुंसकलिङ्गत्वानुपपत्तिः छान्दसत्वात्। न च 'आनन्दं ब्रह्मणोरूपं तच्च मोक्षे प्रतिष्ठितम्' इति भेदपरषष्ठ्यनुपपत्तिः, 'राहोः शिर' इतिवदभेदेऽपि षष्ठीदर्शनाद् , इति वाच्यम्, आत्मनोऽनुभूयमानत्वेन नित्यसुखस्याप्यनुभवप्रसङ्गात्, सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात्। न च 'आत्माऽभिन्नतया सुखमनुभूयत एव, सुखत्वं तु तत्र नानुभूयते, देहात्माभेदभ्रमवासनादोषाद्, आत्यन्तिकदुःखोच्छेदरूपव्यञ्जकाभावाद् वेति' वाच्यम्, आत्मसुखयोरभेदे सुखत्वस्यात्मत्वतुल्यव्यक्तिकत्वेनात्मत्वान्यजातित्वासिद्धेः। ___ (स्या०) किञ्च, एवं सर्वाभेदश्रुत्या दुःखमपिसुखंस्यात्, सिद्धार्थत्वेनाऽप्रामाण्यं चोभयत्र तुल्यम् , इति चेत्? अत्रोच्यते-प्रेक्षावत्प्रवृत्त्यन्यथानुपपत्तिरेव सिद्धिसुखे मानम्। न च क्षुदादिदुः खनिवृत्त्यर्थमन्नपानादिप्रवृत्तिवदत्रोपपत्तिः, तत्रापि सुखार्थमेव प्रवृत्तेः। अन्यथाऽस्वादुपरित्यागस्वादूपादानानुपपत्तेः,अभावे विशेषाभावेन कारणविशेषस्याऽप्रयोजकत्वात्। न च चिकित्सास्थलीयप्रवृत्तिवदुपपत्तिः, तत्रापि दु:खध्वंसनियतागामिसुखार्थितयैव प्रवृत्तेः। न च प्रायश्चित्तवदत्र दुःखद्वेषयोरनिष्टेरेव प्रवृत्तिरिति वाच्यम्,तत्राऽप्यभिमताऽऽगामिबोधिहेतुकर्मक्षयार्थतयैव प्रवृत्तेः। __ (स्या०) किं च, दुःखाभावदशायां 'सुखं नास्ति' इति ज्ञाने कथं प्रवृत्तिः, सुखहानेरनिष्टत्वात्? न च वैराग्याद् न तदनिष्टत्वप्रतिसन्धानम्, विरक्तानामपि प्रशमप्रभवसुखस्येष्टत्वात्, अनुभवसिद्धं खल्वेतत्। किं च, दु:खे द्वेषमात्रादेव यदि तन्नाशानुकूलः प्रयत्नः स्यात् तदा मूर्छादावपि प्रवृत्तिः स्यात्। जायत एव बहुदु:खग्रस्तानां मरणादावपि प्रवृत्तिरिति चेत्?न, विवेकिप्रवृत्तेरेवात्राधिकृतत्वात्। अतः सुष्ठच्यते दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते। न हि मूर्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः // इति // 'दु:खं मा भूत्' इत्युद्दिश्य प्रवृत्तेर्दु:खाभाव एव पुरुषार्थः, तज्ज्ञानं त्वन्यथासिद्धमिति चेत्? सत्यम्, अवेद्यस्य तस्य ज्ञानादिहानिरूपानिष्टानुविद्धतया