SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 101 न्यायमञ्जरीतः पुरुषार्थकामैः शास्त्रस्यैव शरणं ग्राह्यम् इह प्रेक्षापूर्वककारिणः पुरुषार्थसम्पदमभिवाञ्छन्तः तत्साधनाधिगमोपायमन्तरेण तदवाप्तिममन्यमानास्तदुपायावगतनिमित्तमेव प्रथममन्वेषन्ते,दृष्टादृष्टभेदेन च तद्विविधः पुरुषार्थस्य पन्थाः तस्य दृष्टे विषये रुचिः प्ररूढवृद्धव्यवहारसिद्धान्वय-व्यतिरेकाधिगतसाधनभावे भोजनादावनपेक्षितशास्त्रस्यैव भवति प्रवृत्तिः, न हि मलिनः स्नायात्, बुभुक्षितो वाऽश्नीयादिति शास्त्रमुपयुज्यते, अदृष्टे तु स्वर्गापवर्गमात्रे नैसर्गिकमोहान्धतमसविलुप्तालोकस्यलोकस्य शास्त्रमेव प्रकाशः, तदेव सकल-सदुपायदर्शने दिव्यं चक्षुरस्मदादेर्न योगिनामिव योगसमाधिजज्ञानाद्युपायान्तरमपीति तस्मादस्मदादेः शास्त्रमेवाधिगन्तव्यम्। चतुर्दश विद्यास्थानानि :विद्यास्थानेषु मुख्यानां वेदानां प्रामाण्यप्रतिष्ठापकतया अक्षपादस्य न्यायशास्त्रमेव विद्यास्थानानां प्राणप्रदम् तच्च चतुर्दशविधं यानि विद्वांसश्चतुर्दशविद्यास्थानान्याचक्षते, तत्र वेदाश्चत्वारः प्रथमोऽथर्ववेदः द्वितीय ऋग्वेदः तृतीयो यजुर्वेदः चतुर्थःसामवेदः, एते चत्वारो वेदाः साक्षादेव पुरुषार्थसाधनोपदेशस्वभावाः अग्निहोत्रं जुहुयात्स्वर्गकामः आत्मा ज्ञातव्य इत्यादिश्रुतेः, स्मृतिशास्त्रमपि मन्वाद्युपनिबद्धमष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदेश्येव दृश्यते ,अश्रूयमाणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षायां वक्ष्यते, सर्वो हि शास्त्रार्थः पुरुषार्थपर्यवसायी न स्वरूपनिष्ठ इति, इतिहासपुराणाभ्यामपि उपाख्यानादिवर्णनेन वैदिक एवार्थः प्रायेण प्रतन्यते, यथोक्तम् - इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् / बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यतीति // तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेशस्वभावत्वाद्विद्यास्थानत्वम्, अङ्गानि व्याकरणज्योति:शिक्षाकल्पच्छन्दोनिरुक्तानि वेदार्थोपयोगिपदादिव्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते, तेषामङ्गसमाख्यैव
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy