________________ 100 गद्यसंग्रहः नित्यं तु सुखं न सत्यम्, योग्यानुपलम्भबाधितत्वात्। श्रुतिस्तत्र मानमिति चेत्, न, योग्यानुपलब्धिबाधिते तदनवकाशात् अवकाशे वा ग्रावप्लवनश्रुतेरपि तथाभावप्रसङ्गात्। नापि काम्यं, सदातनत्वात्। न हि यद् यस्यास्ति स तत्कामयते। भ्रान्तेरेवम्, कण्ठस्थचामीकरवदिति चेत्, न स्वसंवेद्ये तदभावात्। नापि शक्यम्, न हि तन्निवर्यं नित्यत्वात्। नापि विकार्यम्, अपरिणामित्वात्। नापि संस्कार्यम्, अनाधेयातिशयत्वात्। न प्राप्यम्, नित्यसम्बन्धकत्वात्। न ज्ञेयम्, ज्ञानस्यापि नित्यत्वात्। अनित्यत्वे वा शरीरादिकाराणापाये - तदनुत्पतेः। उत्पत्तौ वा तेषामकारणत्वप्रसङ्गात्। तथा च सर्वः सर्वदर्शी स्यात्, आत्ममनः संयोगादेः सर्वत्राविशेषात्। ज्ञानज्ञेययोर्नित्यत्वेऽपि तत्सम्बन्धो जन्यते,सच षट्पदार्थव्यतिरेकादुत्पन्नोऽपि न निवर्तते ध्वंसवदिति चेत्, न, भावाभावयोः प्रकारान्तराभावात्। तत्रस नाभावः,प्रतियोग्यनुपपत्तेः। भावत्वेत्ववश्यमुत्पन्नो निवर्तेत,उपाध्यन्तराभावात्। अविद्याविध्वंसनमेव तत्प्राप्तिरिति चेत्, अत्र न नो विवादः / न ह्येकविंशतिप्रभेदभिन्नदुःखव्यतिरिक्ता अविद्या नाम / तद्विध्वंसनञ्च पुरुषार्थ इति प्रतिपादनादिति। दुरन्तं च तत्, तदभिसन्धेः सुखसंस्कारसहकारितया तदुद्भवे विशिष्टसुखाभिलाषिणो वैषयिकेऽपि प्रवृत्तिसंभवात्। 'अलाभेमत्तकाशिन्या दृष्टा तिर्यक्षु कामिता' इत्युदाहरणादिति। स्यादेतत्, आत्मा तु किं स्वप्रकाशसुखस्वभावोऽन्यथा वेति पृच्छामः। श्राद्धोऽसि चेदुपनिषदः पृच्छ। मध्यस्थोऽसि चेत्, अनुभवं पृच्छ। नैयायिकोऽसि चेत्, न वैषयिकसुखज्ञानस्वभाव इति विनश्चिनुयाः।