SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आत्मतत्त्वविवेकात् 99 न्यायमतसिद्धं मोक्षस्वरूपमेव वास्तवम् कः पुनरयं मोक्षः। आत्यन्तिकी दुःखनिवृत्तिरात्मनः। किमात्यन्तिकत्वम्। तज्जातीयात्यन्ताभावविशिष्टत्वम्। तेषामभावः कथम्। कारणमात्रोच्छेदात्। अपुरुषार्थेऽयमिति चेत्, न, असत्यस्याकाम्यस्याशक्यस्य दुरन्तस्य तथा भावात्। न त्वयं तथा। सत्योऽयम् प्रमाणासिद्धत्वात् सर्वैरभ्युपगमात्। काम्यश्च, दुःखस्य स्वभावहेयत्वात्। सुखार्थं तद्धानमिति चेत्, न, अतद्धेतुत्वात्। व्याप्तेरिति चेत्, न असिद्धेः। न हि दुःखाभावः सुखेन व्याप्यत इति। सुखं तावत्तेन व्याप्यत इति चेत्, तर्हि सुखे सत्यवश्यं दुःखाभावो भवेदिति सुखप्रार्थनेति विपरीतापत्तिः। नावेद्यत्वादसौ काम्य इति चेत्, न, दुःखार्तानां तदभाववेदनमनभिसन्धायैव तजिहासादर्शनात्। कथमन्यथा देहमपि जह्यः। अविवेकिनस्त इति चेत्, किमत्र विवेकेन? इष्यमाणतामात्रानुबन्धित्वात् पुरुषार्थत्वस्य, गम्यागम्ययोः कामवत्। बहुतरानर्थप्रसक्तिशङ्कया शास्त्रमनुकूलयन्तस्त इतरेभ्यो भिद्यन्ते? अपि चैवं कण्टकादिजन्यदुःखनिवृत्तिरपि पुरुषार्थो न स्यात्, अवेद्यत्वात्। प्रथमं विद्यते तावदसाविति चेत्, तुल्यं मोक्षेऽपि। नाध्यक्षेणेति चेत्, तर्हि दुरितक्षयकामस्य कर्मानुष्ठानानर्थक्यप्रसङ्गः, तदभावतत्फलाभावयोरप्यनध्यक्षत्वात्। उपलब्धियोग्यतापन्नानिष्टनिवृत्तिरूपत्वादयमदोष इति चेत्, तुल्यम्। दुःखवत् सुखस्याप्युच्छेदादकाम्योऽयमिति चेत्, न, तृष्णया दोषतिरस्कारेण प्रवृत्तिवदलंप्रत्ययेन गुणतिरस्कारान्निवृत्तेरपि दर्शनात्। मधुविषसंपृक्तमन्नमत्रोदाहरणम्। सन्ति च केचनालंप्रत्ययवन्तः। न च समत्वम्, दुःखस्यैव प्राचुर्यात्, दुःखे सुखहेत्वननुषङ्गेऽपि सुखे दुःखहेत्वनुषङ्गनियमात्। तथाहि न्यायोपार्जितेष्वेव विषयेषु कियती सुखखद्योतिका कियन्ति चार्जनरक्षणादिभिर्दुःखदुर्दिनानि। अन्यायोपार्जितेषु यद् भविष्यति तन्मनसापि चिन्तयितुमशक्यम्।विदाङ्कुर्वन्तु चसन्तो यदि कण्टकादिजन्येषुदुःखेषुलेशतोऽपि सुखानुषङ्गः। अस्ति च स्वर्गादिसुखेष्वपि बहुलो दुःखशल्यसम्भेदः। अत एव विविच्य भुज्यतां तुषतण्डुलवदित्यशक्यमिति। शक्यश्चायं, निवर्त्यत्वात्। स्वतन्त्रश्च, अपरावृत्तेरनर्थवासनानुकूलाभिसन्धित्वाच्चेति।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy