________________ गद्यसंग्रहः तथाहि, नास्त्येव तद्दर्शनं यत्र सांवृतमित्युक्त्वापि गर्भाधानाद्यन्त्येष्टिपर्यन्तां वैदिकी क्रियां जनो नानुतिष्ठति, स्पृश्यास्पृश्यादिविभागं वा नानुमनुते, व्यतिक्रमे चाऽऽचमनादिप्रायश्चित्तं वा नानुतिष्ठति। न सर्वत्र सर्वो जन एवमिति चेत्, मा भूत्। न हि सर्वै रोगिभिरायुर्वेदार्थो नानुष्ठीयत इति न तस्य महाजनपरिग्रहः, अपि तु सर्वदर्शनान्त:पातिभिरित्येव। तथापि न सर्वो वेदार्थ एवमिति चेत्, मा भूत्। न हि सर्वो वैद्यकार्थ एवमपि तु कश्चित् केनापि। एवं तर्हि सौगताद्यागमार्थोऽपि कश्चिदहिंसादिः सर्वदर्शनान्त:पातिभिरनुष्ठीयत एव कैश्चिदिति सोऽपि महाजनपरिगृहीतः स्यात्, न, सन्देहात्। किमयमहिंसादिर्वैदिक एवार्थो विडालवतन्यायेन श्रद्धाऽऽपादनाय शौद्धोदनिप्रभृतिभिरुपनिबद्धः? आहो स्वयं दृष्ट एवेति? न तावत् स्वयं दृष्टः, श्रमणकाद्यागमसाधारणत्वात्। यस्त्वसाधारणो मण्डलीकारणादिः केशोल्लुञ्चनादिर्वा, नासौ सर्वेरनुष्ठीयते। वैदिकस्तु असाधारण एवं निषेकादिस्तथेति। अपि च वाचकापभ्रंशविभागोऽस्तु न वा, तद्व्यवहारस्तावत् सवैरेव तीर्थिकैरविगानेन स्वीकृतः। तथा शिक्षाज्योतिश्छन्दोनिगमनिरुक्ताद्यर्थश्च / तेषां च वेदरक्षैव परमं प्रयोजनमिति / स्यादेतत्, व्याकरणादीनि तावत् सर्वैरभ्युपगतार्थानि, वेदा अपि तैः पालनीया भवन्तु। त एवेति कुतः? संसारमोचकागमोऽपि तत्पालनीयः किन्न स्यादिति चेत्, न तत्कर्तृभिस्तथानभ्युपगमात्, अव्युत्पादनात्, असाधारणलिङ्गाभावात्, विरुद्धलिङ्गसद्भावाच्च। न हि वेदशब्दार्थाविव सुगताद्यागमासाधारणशब्दा वनुरुध्य तेषां प्रवृत्तिर्यत एवमुनीयेत, प्रत्युत विरोध एव,तैस्तदप्रामाण्यव्युत्पादनात्। तस्मात् सर्वाभ्युपेतव्यवहारव्याकरणादिपालनीयत्वमपि वेदानामेव नान्येषाम्। सर्वाभ्युपेतप्रामाण्यैरायुर्वेदादिभिः स्वीकृतश्चैषामर्थः, प्रतिपदं तदीयशान्तिकपौष्टिकप्रायश्चित्ततपोजपदानहोमाधुपदेशात्।। न चैषभागस्तत्राप्रमाणमेव, तुल्ययोगक्षेमत्वात्। एतदेवासिद्धम्, प्रक्षेपस्यापि सम्भवादिति चेत्, न, अध्येत्रध्यापयितृसंप्रदायाविच्छेदात्। "अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्" इति न्यायात् / तस्मादेवंरूपोऽपि महाजनपरिग्रहो वेदानामिति / सोऽयमीदृशो महाजनपरिग्रहोऽसर्वज्ञपूर्वकत्वेऽसंभवन् सर्वज्ञपूर्वकत्वेन व्याप्यते /