SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आत्मतत्त्वविवेकात् 97 स्थानकरणपाटवमसिद्धं देहाभावात्, तेषां ताल्वादिविवृतादिरूपत्वात्। न च तदन्तरेण वर्णनिष्पत्तिः, तदुत्पत्तेरवधारणात्। न च तत्कारणान्यनधितिष्ठतः तत्कर्तृत्वमीश्वरस्यापीति चेत्, न, यस्य कार्यस्य यत् कारणमन्वयव्यतिरेकसिद्धं तत्कारणाधिष्ठानयोः स्थूलसिद्ध्यर्थं तदवयवपरम्पराकारणाधिष्ठानवदवश्यम्भावनियमात्। न च सर्वत्र कार्ये काय:कारणमितिप्रागुपेक्षितः। पितृत्वाद् बोपदेशानुमानम्। वेदागम एवं सर्वज्ञप्रणीतः तथापि कतम आगमस्तेन प्रणीत इति चेत् वेदायुर्वेदादिरित्यरिकरिकर्णज्वरः सिंहनादः। तथाहि, न तावदयमायुर्वेदोऽप्रमाणम्,संवादस्य प्रायिकत्वात्। विसंवादस्य काकतालीयतया कर्तृकर्मसाधनवैगुण्यहेतुकत्वात्। पुनस्तत्साद्गुण्ये तत एव फलसिद्धेः। न च निर्मूलस्तथा भवितुमर्हति, अतिप्रसङ्गात्।। न चान्वयव्यतिरेक भावोऽस्य मूलम्, आवापोद्वापेन योगानामनन्त तयाऽर्वाचीनेनाशक्यत्वात्। विषादौ तथाकरणे बहुतरानर्थप्रसङ्गात्। कः प्रेक्षावाननाकलितवस्तुतत्त्वः पाटनप्लोषणच्छेदनक्षारणशिरावेधनलङ्घनादि योग्यायै? कारयेत्, कुर्याद् वा। न चोपदेशस्योपदेशपारम्पर्यमानं मूलम्, अवश्यमुपदेशस्य क्वचित् प्रमाणे विश्रान्तेरिति हि व्याप्तः / न च नित्यागमसम्भवो वाक्यत्वात् / तस्मादतीन्द्रियार्थदर्शिपूर्वकोऽयमिति परिशेषः / तथा चानेन दृष्टान्तेन महाजनपरिगृहीतत्वाद् वेदा अपि सर्वज्ञपूर्वका इत्युन्नीयते / ननु महच्छब्दोऽत्र यदि प्रामाणिकवचनस्तदा सन्दिग्धासिद्धविशेषणो हेतुः। अथ बह्वर्थः? तदा सुगताद्यागमैरनेकान्तः। तेषामपि वा सर्वज्ञपूर्वकत्वमिति चेत्, न, बहुत्वातिशयस्य विवक्षितत्वात्। कोऽतिशयः? सर्वदर्शनान्त:पातित्वम्। कस्तैः परिग्रहः? तदर्थानुष्ठानं, स्वीकृतव्यवहारव्याकरणादिपालनीयत्वं, स्वीकृतप्रामाण्यायुर्वेदादिस्वीकृतार्थत्वं च / 1. योग्यायै-शिक्षायै इति।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy