________________ गद्यसंग्रहः निष्प्रमाणमिदं कः श्रद्दध्यात्? प्रमाणं चात्र न प्रत्यक्षानुमाने / आगमश्च न किञ्चिद् वदतीति त्वयैव ग्राहितः शिष्यः / न चैवं चेतनो ग्राहयितुमपि शक्यते, स्ववाग्विरोधस्योद्भटत्वात् / तथाहि शब्दस्य कस्यचिदपि वस्तुनि मानसिद्धा / बाधा विधिव्यवहृतिः क्वचिदस्ति नो वा ? अस्त्येव चेत्, कथमियन्ति न दूषणानि ? नास्त्येवचेत्, स्ववचनप्रतिरोधसिद्धिः॥इति तवैव विषयञ्चारमात्रेण श्लोकः / न चास्माकमिव तवाप्यत्र मूकतैव शरणम् / सर्वथा वचनविरोधे ह्यदासीनस्य / सा शोभते, न चात्र विधौ विरोधः कश्चित् / न च त्वमुदासीनः, प्रयोजने प्रवृत्तत्वात् / तस्मादलमङ्गलीदीपिकया ध्वान्तध्वंसविधिमनुष्ठायेति / आगमस्य तत्त्वार्थपरिस्पर्शित्वविरोधे न स्वर्गापवर्गार्थिनां प्रवृत्तिः सिध्यतीति प्रयोजनमस्मद्विचारस्यैव परं सुन्दरम् / ___ तस्माच्छब्दैः किं वाच्यमित्यनुयोगे किं प्रतिभासात् ? अथाध्यवसायात् ? यद्वा तत्त्वतः ? इति विकल्पे विकल्पस्थोऽन्यापोढाकारः, अन्यापोढस्वलक्षणं, न किञ्चिदिति यत् क्रमेण प्रयुक्तम्-तत्र प्रथमे समयविपर्यासः, विकल्पाकारस्य समयाविषयत्वात् / द्वितीये तु प्रवृत्तिविपर्यासः, अदृष्टे नियामकाभावात् / तृतीये स्ववानिरोधः, अस्यैवार्थस्यानेन तत्त्वतावचनात् / अवचने वा तत्त्वतोऽनुत्तरत्वादित्युपसंहारः। तत् सिद्धमेतत्, न क्षणिकत्वमात्मनि बाधकमिति। अथ बाहूयार्थभगवादः क्षणिकं विज्ञानमेव वस्तु, तदन्यत् सर्वमवस्तुभूतमिति बौद्धानां विज्ञानवादस्यालोचनम् विज्ञानवादिनि जागरूके बाह्यमेव नास्ति, कुत आत्मेति चेत्, स तावदिदं पृष्टो व्याचष्टाम्-किं ते ग्राह्यग्राहकभागयोः परमार्थसतोरेवाभेदो विवक्षितः ? उताहो अभिन्नजातीयत्वम्? अथ ग्राह्यांशस्यालीकत्वमिति ?