SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 93 आत्मतत्त्वविवेकात् ___93 अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः / प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते // वेदान्तकृद्वेदविदेव चाहम्, इति स्मृतेः / तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे इत्यादिश्रुतिपाठकस्मृतेश्च / कृत्स्नवेदप्रतिपाद्यतया ईश्वरसिद्धिः श्रुतेः खल्वपि कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः / स्वार्थद्वारैव तात्पर्य्य तस्य स्वर्गादिवद्विधौ // 16 // न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते / तथाहि / स्रष्टुत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति / आत्मतत्त्वविवेकात् आत्मतत्त्वज्ञानादेव आत्यन्तिकी दुःखनिवृत्तिः इह खलु निसर्गप्रतिकूलस्वभावं सर्वजनसंवेदनसिद्धं दुःखं जिहासवः सर्व एव तद्धानोपायमविद्वांसोऽनुसरन्तश्च सर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदुपायमाकर्णयन्ति, न ततोऽन्यम्। प्रतियोग्यनुयोगितया च आत्मैव तत्त्वतो ज्ञेयः। तथाहि-यदि नैरात्म्यं, यदि वात्मास्ति वस्तुभूतः, उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेव इत्य प्येकवाक्यतैव वादिनामत आत्मतत्त्वं विविच्यते। तत्र बाधकं भवदात्मनि क्षणभङ्गो वा बाह्यार्थभङ्गो वा गुणगुणिभेदभङ्गो वा अनुपलम्भो वेति। प्रयोजनानुरोधेनापोहस्वीकारनिरासः अस्तु तर्हि प्रयोजानुरोधादपोहस्वीकारः, सर्वधर्मावाप्यत्वसिद्धिर्हि परमं प्रयोजनम्, कल्पनाजालविधूननेन गम्भीरोदारसमाधिसमधिगमादिति चेत्,
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy