________________ गद्यसंग्रहः वाग्व्यवहारश्च व्यक्तवाचां, लिपितत्क्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वात्।निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्रमैत्रादिपदवत्, पत्राक्षरवत्, पाणिनीयवर्णनिर्देशक्रमवच्चेति। आदिमान् व्यवहार एवम्, अयन्त्वनादिरन्यथाऽपि भविष्यतीति चेन्न। तदसिद्धेः, आदिमतामेव साधयितुमयमारम्भः। न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः। तथापि तस्याविरोधात्। न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्यनादिता नास्ति तदनादित्वे वा न चैत्रादिपदव्यवहारोऽप्यादिमानिति / अस्त्वर्वाग्दर्शी कश्चिदेवात्र मूलमिति चेन्न। तेनाऽशक्यत्वात्। कल्पादावादर्शाभासस्याप्यसिद्धः। साधितौ च सर्गप्रलयौ। ननु व्यवहारयितृवृद्धः शरीरी समधिगतो, न च ईश्वरस्तथा, तत्कथमेवं स्यान्न। शरीरान्वयव्यतिरेकाऽनुविधायिनि कार्ये तस्यापि तद्वत्त्वात्। गृह्णाति हि, ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति। अत्राप्यागमः पिताऽहमस्य जगतो माता धाता पितामहः / तथायदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः / मम वानुवर्त्तन्ते मनुष्याः पार्थ सर्वशः // उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् // इति // एतेन, नमः कुलालेभ्यः करिभ्य इत्यादि यजूंषि बोद्धव्यानि // वेदकर्तृत्वेनेश्वरसिद्धिः श्रुतेः खल्वपि / तथाहि ।सर्वज्ञप्रणीता वेदाः वेदत्वात् / यत् पुनर्न सर्वज्ञप्रणीतं, नाऽसौ वेदों यथेतरवाक्यम् / ननु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् / अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः।मन्वादिवाक्ये गतत्वेन विरोधाच्चेति चेन्न / अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् / न ह्यस्मदादीनां प्रत्यक्षादि मूलम् / नापि भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् / नापि परम्परैव मूलं, महाप्रलये विच्छेदादित्युक्तम् / __ अन्वयतो वा / वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्, अस्मादादिवाक्यवत् / अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न / असिद्धेः।